________________
उपमितौ पीठबन्धः
॥ ४३ ॥
Jain Education
च तस्य - ' भ्रमतो द्रमकस्य तत्र नगरे न ज्ञायते कियान् कालो लङ्घित इत्युक्तं' तथा जीवभव भ्रमणकालकलनमपि न प्रतीतिगोचरचा - रितामनुभवति, निरादितया तत्परिच्छेदस्य कर्त्तुमशक्तेरिति तदेवमंत्र संसारनगरोदरे “मदीयजीवरोरोऽयं कुविकल्पकुतर्ककुतीर्थिकलक्षणैर्दु“र्दान्तडिम्भसंघातैस्तत्त्वाभिमुख्यरूपे शरीरे विपर्याससंपादनलक्षणया ताडनया प्रतिक्षणं ताड्यमानो महामोहादि रोगव्रातप्रस्तशरीरस्तद्वशेन “नरकादियातनास्थानेषु महावेदनोदयदलितस्वरूपोऽत एव विवेकविमलीभूतचेतसां कृपास्थानं पौर्वापर्यपर्यालोचनविकलान्तःकरणतया तत्त्वा"वबोधविप्रकृष्टोऽत एव प्रायः सर्वजीवेभ्यो जघन्यतमोऽत एव धनविषयादिरूपकदन्नदुराशापाशवशीकृतः कथञ्चित्तल्लेशलाभतुष्टोऽपि तेना“तृप्तचेतास्तदुपार्जनवर्द्धनसंरक्षणप्रतिबद्धान्तःकरणस्तङ्कारेण च गृहीतनिविडगुरुतराष्ट्रप्रकारकर्मभाररूपानिष्ठितापथ्यपाथेयस्तदुपभोगद्वारेण “विवर्द्धमानरागादिरोगगणपीडितस्तथापि विपर्यस्तचित्ततया तदेवानवरतं भुञ्जानोऽप्राप्तसञ्च्चारित्ररूपपरमान्नाऽऽस्वादोऽरघट्टघटीयन्त्रन्यायेना“नन्तपुद्गलपरावर्त्तान्समस्तयोनिस्थानास्कन्दनद्वारेण पर्यटित इति” । अधुना पुनरस्य यत्सम्पन्नं तदभिधीयते । इह च — त्रिकालविषयतयाऽस्य व्यतिकरस्य विवक्षया समस्तकालाभिधायिभिरपि प्रत्ययैरत्र सर्वत्रापि कथाप्रबन्धे निर्देशः सङ्गतो द्रष्टव्यः, यतो विवक्षया कारकवत्कालोऽपि वस्तुस्थित्यैकस्वरूपेऽपि वस्तुनि नानारूपः प्रयुक्तो दृष्टोऽभीष्टश्च शब्दविदां, यथा योऽयं मार्गो गन्तव्यः आ पाटलिपुत्रात् तत्र कूपोऽभूद्भवच्च बभूव भविष्यति भवितेति वा एते सर्वेऽपि कालनिर्देशा एकस्मिन्नपि कूपाख्ये वस्तुनि विवक्षावशेन साधवो भवन्तीत्यलमप्रस्तुतविस्तरेणेति । तंत्र योऽसौ तत्स्वभावतया 'समस्तभूतसंघातात्यन्तवत्सलहृदयः प्रख्यातकीर्त्तिस्तस्मिन्नगरे सुस्थिताभिधानो महानरेन्द्रो दर्शितः, स इह परमात्मा जिनेश्वरो भगवान् सर्वज्ञो विज्ञेयः । स एव हि प्रलीनाशेषक्केशराशितयाऽनन्तज्ञानदर्शनवीर्यतया निरुपचरितस्वाधीननिरतिश१ दयादभिलिप्तरूपो प्र०
For Private & Personal Use Only
अनादि
भवः
जिनेश्वरस्य सुस्थित
नृपता
॥ ४३ ॥
ainelibrary.org