SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ पुनर्बोधा शेषः किमित्यनुभूयते पारण कार्योपचारादिति । तदेतदाह धर्मचिन्ता भवति, मादृश उपमितौर विशेषं तद्भाव चोपलक्ष्य वदन्ति च-भद्र ! किं नागम्यते साधूपाश्रये किन्न विधीयते भवताऽऽत्महितं किं विफलीक्रियते मनुष्यभवः पीठबन्धः "किन्न विज्ञायते शुभाशुभविशेषः किमित्यनुभूयते पशुभावो भवता?, वयं हि भवत एवेदं पथ्यमिति भूयो भूयोऽभिध्महे, तदिदं सर्व |"शलाका जनस्थापनकल्पं विज्ञेयं, सज्ज्ञानहेतुतया कारणे कार्योपचारादिति” । तदेतदाकर्ण्य ततोऽसौ अष्टोत्तराणि विरचयन्नेवं ब्रूयात्-भो भोः श्रमणा ! गाढमक्षणिकोऽहं, न सरति मे भगवत्समीपमागच्छतो, निर्व्यापाराणां हि धर्मचिन्ता भवति, मादृशां पुनरन्यत्र गतानां सीदति कुटुम्बादिकं, न प्रवर्त्तते गृहेतिकर्त्तव्यतेति, न वहति वाणिज्यं, न संपद्यते राजसेवा, विस्तै (सू)रयति कृषिकर्मादिकमिति । तदेतत्समस्तं शिरोधूननमभिधीयते । ततस्तद्वचनमाकर्ण्य करुणापरीतहृदयाः सद्धर्मगुरवो यास्यत्येष वराकोऽकृतपुण्यकर्मा दुर्गतिमित्यतो नोपेक्षणीय इत्यालोच्येत्थमाचक्षीरन्-वत्स! यद्यप्येवं तथापि मदनुरोधेन क्रियतां यदहं वच्मि तद्वचनमेकं, द्रष्टव्यास्त्वयाऽहोरात्रमध्येऽवश्यतयोपाश्रयमागत्य सकृत्साधव इति गृह्यतामभिग्रहो, नान्यदहं किश्चिदपि भवन्तं भणिष्यामि, ततोऽसौ का गतिः प्रतिवेशे (पूतप्रदेशे) पतित इत्यालोच्य तमभिग्रहं गृह्णीयात् , तदिदं सद्गुरुवचनप्रतिपत्तिकरणं प्राग्वल्लोचनाजनपातनतुल्यं बोद्धव्यं, ततस्तत्प्रभृति तदुपाश्रयं गच्छतः प्रतिदिनं सुसाधुसंपर्केण तेषां निष्कृत्रिमानुष्ठानदर्शनेन निस्पृहतादिगुणानालोकयतो निजपापपरमाणुदलँनेन च तस्य या विवेककला संपद्यते सा नष्टा सती चेतना पुनरागता इत्यभिधीयते, यत्तु भूयो भूयो धर्मपदार्थजिज्ञासनं तन्नयनोन्मीलनकल्पं विज्ञेयं, यस्तु प्रतिक्षणमज्ञान| विलयः स नेत्ररोगबाधोपशमतुल्यो मन्तव्यः, यः पुनर्बोधसद्भावे मनाक चित्ततोषः स विस्मयकारोऽवगन्तव्यः । यथा च तावति व्यतिकरे सम्पन्नेऽपि यत्तस्य द्रमकस्य तद्भिक्षारक्षणलक्षणमाकूतं बहुकालाभ्यस्ताभिनिवेशेन प्रवर्त्तमानं न निःशेषतयाऽद्यापि निवर्त्तते, तद्वशी १ व्याजोत्तराणि । नष्टोत्तराणि प्र. २ गृहसंपूर्णकार्याणि. ३ महत्प्रयत्नसाध्यं जायते. ४ आधीनतायां. ५ °कलय्य प्र. ६ विज्ञेयं प्र. ७ लयन् प्र. Jain Educati o nal For Private Personel Use Only Conjainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy