SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ उपमिती च. ४-प्र. आचार्य ॥४६२॥ निवेद्यताम् ॥ ३७७ ॥ ततो विचक्षणेनोक्तं, सर्वेषामयभीरशः। साधूमं भूप! संपन्नो, वृत्तान्तो नास्ति संशयः ॥ ३७८. ॥ अन्यच्च---- संपद्यते तवापीह, वृत्तान्तोऽयं नरेश्वर! । यदि त्वं कुरुषे सद्यो, यादृशं मादृशैः कृतम् ॥ ३७९ ॥ दर्शयामि क्षणेनैव, वं विवेकमहागि| रिम् । ततस्त्रजायते तेऽत्र, स्वयमेव कुटुम्बकम् ।। ३८० ॥ ततश्च-महामोहादिवर्ग: च, स्वयमेव विजेष्यसि । लोलतां च निराकृत्य, रंस्यसे साधुमध्यगः ॥ ३८१ ॥ ततो भगवतो वाक्यमाकयेदं मनोरमम् । स्वचित्ते चिन्तयत्येवं, नरवाहनपार्थिवः ।। ३८२ ॥ अहो भगवता प्रोक्तमिदमत्र परिस्फुटम् । य एवोत्सहते दोा , तस्यैव प्रभुता करे ॥ ३८३ ॥ ततो भागवतीं दीक्षा, गृहाण किल भूपते! । तव संपद्यते येन, संपन्नं यत्तु मादृशाम् ॥ ३८४ ॥ अहो भगवता चारु, ममादिष्टं महात्मना । गृहाम्येवाधुना दीक्षामिति चित्तेऽवधारितम् ॥ ३८५ ॥ ततो विघटितानिष्टदुष्टपापाणुसञ्चयः । अवोचत गुरुं नत्वा, स राजा नरवाहनः ।। ३८६ ॥ भदन्त ! यदि मे काचिद्विद्यते योग्यतेदृशी । ततः करोम्यहं ताहा , कृतं यादृग् भवादृशैः ॥ ३८७ ॥ किं चानेन!-दीयतां जिनदीक्षा मे, |क्रियतां मदनुग्रहः । ततो युष्मत्प्रसादेन, सर्व चारु भविष्यति ॥ ३८८ ॥ सूरिणाऽभिहितं भूप!, सुन्दरस्ते विनिश्चयः । युक्तमेतद्धि भव्यानां, कृत्यमेतद्भवादृशाम् ॥ ३८९ ॥ नूनं मदीयवाक्यस्य, सद्भावार्थोऽवधारितः । संजातस्तेन ते भूप!, महोत्साहोऽयमीदृशः ॥ ३९० ॥ तथाहि-तादृक्षु वलामानेषु, महामोहादिशत्रुषु । को वा नाश्यते दुर्ग, सुक्षेमं जैनसत्पुरम् ? ॥ ३९१ ॥ निश्चिन्तो गृहवासेऽत्र, को वा दुःखौघपूरिते? । आसीत विदिते जैने, सत्पुरे सुखसागरे ।। ३९२ ॥ अलं कालविलम्बेन, सजन्नत्र महाभये । एवं ते ज्ञाततत्त्वस्य, युक्तमत्र प्रवेशनम् ॥ ३९३ ॥ ततो भागवतं वाक्यं, श्रुत्वा संतुष्टचेतसा । तदेतश्चिन्तितं राज्ञा, दीक्षाग्रहणकाम्यया ॥ ३९४ ॥-राज्ये कं स्थापयामीति, को का योग्योऽस्य मत्सुतः । ततो विस्फारिता दृष्टिनीलाब्जदललासिनी ॥ ३९५ ॥ अथागृही ARUN SAMSASUR ॥४६२॥ VIR Jain Education a l For Private Personal Use Only Niww.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy