SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ उपमिती च. ४-अ. ॥४६३॥ ते तसङ्केते!, तदाऽहं रिपुदारणः । तथा निषण्णसत्रैव, निर्भाग्यो रोरखपकः ॥ ३९६॥ इतश्च-शोऽप्यसौ शरीरेण, क्या तातस्य प- रिपदार श्यतः । पुण्योदयो वयस्यो मे, मन्वक् सस्फुरतां गतः ॥ ३९७ ॥ ततश्च दृष्टो निरीक्ष्यमाणेन, तातेचामलचेतसा । ततो मां वीक्ष्य प्रणव रातातस्य, पुनः प्रत्यागवं मनः ॥३९८॥ चिन्तितं च ततस्तेन, स एष रिपुदारणः । मया बहिष्कृतो गेहातपस्वी शोच्यतां गतः ॥३९९॥5॥ ज्याभिहा हा मयेदं नो चारु, कृतं यत्सुतभर्त्सनम् । विषवृक्षोऽपि संवर्ध्य, स्वयं छेत्तुमसाम्प्रतम् ॥ ४०॥ तदिदं प्राप्तकालं. मे, तथेदं । षेक जनकोचितम् । इदमेव सतां युक्तमिदं दुष्कृतशोधनम् ॥ ४०१॥ यदुत-एनं राज्येऽभिषिञ्चामि, संपूज्य रिपुदारणम् । ततश्च कृतकत्योऽहं, दीक्षा गृहामि निर्मलाम् ॥ ४०२ ॥ भद्रेऽगृहीतसङ्केते !, तथाऽहं दोषपुलकः । तातस्य तादृशं चित्तं, तत्रेदं हन्त कारणम् ॥ ४०३ ॥ नवनीतसमं मन्ये, सुकुमारं सतां मनः । तत्पश्चात्तापसम्पर्काद्, द्रवत्येव न संशयः ॥ ४०४॥ आत्मा स्फटिकशुद्धोऽपि, सदोष प्रतिभासते । परस्तु दोषपुञ्जोऽपि, निर्मलोऽमलचेतसाम् ॥ ४०५॥ परोपकारसाराणां, कारणेऽपि च निष्ठुरम् । कृतं कर्म | करोत्येव, पश्चात्तापं महाधियाम् ॥ ४०६ ॥ ततश्चाहूय तातेन, निजोत्सङ्गे निवेशितः । तदाऽहं प्रश्नितश्चेत्थं, सूरिर्गद्गदभाषिणा ॥४०७॥ भदन्त ! विदितस्सावन्नूनमेष मवादृशाम् । ज्ञानालोकवतां लोके, यादृशो रिपुदारणः ॥ ४०८ ॥ तदस्म सत्कुले जन्म, सामग्रीयं मनोहरा । संजाता किं पुनर्जातं, तादृशं चरितं पुरा? ॥४०९ ॥ सूरिणाऽभिहितं भूप!, न दोषोऽस्य तपखिनः । शैलराजमृषावादावस्य सर्वस्य कारणम् ॥ ४१०॥ तातेनोक्तं अनर्थसार्थहेतुभ्यां, भदन्तेह कदा पुनः । आभ्यां पापवयस्याभ्यां, वियोगोऽस्य भविष्यति ॥ ४११ ॥ सूरिराह-महाराज!, वियोगोऽद्यापि दुर्लभः । शैलराजमृषावादौ, यतोऽस्यात्यन्तवल्लभौ ॥ ४१२ ॥ कारणेन पुनर्येन, वियोगोऽस्य भविष्यति । भूरिकाले गते तत्ते, संप्रत्येव निवेदये ॥४१३॥ शुद्धाभिसन्धिर्विख्यातो, नगरे शुधमानसे। राजाऽस्ति तस्य ॥ ११॥ उपचन ॥४३॥ Jain Education a l For Private & Personal Use Only K rjainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy