SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ का उपमितोऽनेन हेतुना ।। २३० ॥ तृतीयोऽवधिनामायं, सद्बोधस्य वयस्यकः । अनेकरूपविस्तारकारकोऽयमुदाहृतः ॥ २३१ ॥ कचिदीर्घ कचि-18|सद्धोधाच. ४-अ. खं, कचित् स्तोकं कचिद्बहु । वस्तुजातं जगत्यत्र, विलोकयति लीलया ॥ २३२ ॥ चतुर्थः पुरुषो वत्स!, मनःपर्यायनामकः । सा वगती: क्षात्करोति वीर्येण, परेषां यन्मनोगतम् ॥ २३३ ॥ मनुष्यलोके नास्त्यत्र, चित्तं तत्तात! किञ्चन । अनेन यन्न दृश्येत, धीमता भाववे॥४५३॥ | दिना ॥ २३४ ॥ पञ्चमः पुरुषो वत्स!, केवलो नाम विश्रुतः । निःशेषज्ञेयविस्तारमेष पश्यति सर्वदा ॥ २३५ ॥ निर्वृतिं नगरी यान्ति, ये जना जैनसत्पुरात् । तेषामेष प्रकृत्यैव, नायकः पुरुषोत्तमः ॥ २३६ ॥ तदेष पञ्चभिर्वत्स!, वयस्यैः परिवारितः । सद्बोधसचिवो लोके, साक्षादिव दिवाकरः ॥ २३७ ॥ प्रकर्षेणोदितं माम!, स सन्तोषमहीपतिः । न दर्शितस्त्वयाऽद्यापि, यत्र मेऽत्यन्त संतोषकौतुकम् ॥ २३८ ॥ ततस्तन्मातुलेनोक्तं, वत्स! योऽयं पुरः स्थितः । संयमस्य स विज्ञेयः, सन्तोषो नात्र संशयः ॥ २३९ ॥ प्रकर्षेणोक्तम्-यस्योपरि समायाता, महामोहादिभूभुजः । विक्षेपेण स सन्तोषो, नैप कि मूलनायकः? ॥ २४० ॥ विमर्शनोदितं वत्स !, नैवायं मूलनायकः । चारित्रधर्मराजस्य, पदातिरिति गृह्यताम् ॥ २४१॥ शूरो नीतिपरो दक्षः, सन्धिविग्रहवेदकः । तेनैष तनपालत्वे, ला नियुक्तो मूलभूभुजा ॥ २४२ ॥ संपूर्णबलसामघ्या, भ्रमतोदामलीलया। अनेन स्पर्शनादीनि, तानि दृष्टानि कुत्रचित् ॥ २४३ ॥ तता | ऽभिभूय तान्येष, स्वमाहात्म्येन निवृतौ । नयति स्म जनं कश्चिदुलेनैषां महीभुजाम ॥२४४॥ ततो विज्ञाय वृत्तान्तमेनं ते जनवा| तेया । महामोहादिभूपालाश्चलिता रणकाम्यया ॥ २४५ ॥ ततस्तैः स्वधिया वत्स!, कल्पितो मूलनायकः । पदातिरपि सन्तोषस्तत्रद | हन्त कारणम् ॥ २४६ ॥ तावन्मात्रं जनो वेत्ति, यावन्मात्रं किलेक्षते । यतः सितोदरोऽपीह, कृष्णः सोऽभिधीयते ॥ २४७ ॥ ॥४५३॥ अनेन स्पैर्शनादीनि, निहतानीति वार्तया । अस्योपरि यथा रोषस्तेषां शेषेषु नो तथा ॥२४८ ॥ सन्तोषमुररीकृत्य, ततो विग्रहवाञ्छया । (राजस्य, पदातिाया, भ्रमतोदामलीलयां महीभुजाम पितो मूलनायकः सोऽभिधी 245 Jain Educat onal For Private Personal Use Only w.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy