SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ उपमितौरवर्तनक्षमत्वात् , निश्चयतस्तु निःशेषकारणकलापपरिणामसाध्यत्वात् कार्याणां, अन्यथा पूर्वमाकलिते पुरुषेण वैपरीत्येन तु परिणते पश्चा- निश्चयव्यच. ४-प्र. प्रयोजने न विधेयौ हर्षविषादौ समालम्बनीयो निश्चयाभिप्रायो यथेत्थमेवानेन विधातव्यमितिभावनया विधेयो मध्यस्थभावः, न वहारौ चैतञ्चिन्तनीयं यद्येवमहमकरिष्यं ततो नेत्थमभविष्यदिति, यतस्तथाऽवश्यंभाविनः कार्यस्य कुतोऽन्यथाकरणं ?, नियता हि निश्चयाकूतेन | ॥४३०॥ नियतकारणसामग्रीजन्या च सकलकालं तथैवानन्तकेवलिज्ञानगोचरीभूता च समस्ताऽपि जगति बहिरङ्गान्तरङ्गकार्यपर्यायमाला, सा यया परिपाट्या व्यवस्थिता यैश्च कारणैराविर्भावनीया तयैव परिपाट्या तान्येव च कारणान्यासाद्याविर्भवति, कुतस्तस्यामन्यथाभावः ?, अतोऽतीतचिन्ता मोहविलसितमेव । व्यवहारतोऽपि हितावाप्तयेऽहितनिषेधाय च प्रवर्तमानेन पुरुषेण सुपर्यालोचितकारिणा नानैका मक्ति . न्तिकानात्यन्तिके तत्साधने भेषजमनतबरसायनदण्डनीत्यादौ महानादरो विधेयः, अपि त्वैकान्तिकात्यन्तिकं तत्साधनमन्वेषणीय, सर्वथा | स्वरूपं सदनुष्ठानोपायेन तत्र यातव्यं यत्रैते जरारुजादयः सर्वेऽप्युपद्रवा न प्रभवन्ति । प्रकर्षः प्राह-माम! कुत्र पुनरेते न प्रभवन्ति ?, विम शेनोक्तं-अस्ति सन्नगरी रम्या, निर्वृति म विश्रुता । अनन्तानन्दसन्दोहपरिपूर्णा निरत्यया ॥ १ ॥ तस्यां न प्रभवन्त्येव, संस्थिताना-18 |मुपद्रवाः । जरारुजाद्याः सा यस्मात्सर्वोपद्रववर्जिता ॥ २॥ तस्यां च गन्तुकामेन, सेव्याः सद्वीर्यवृद्धये । पुरुषेण सदा तत्त्वबोधश्रद्धाPनसक्रियाः ॥ ३॥ ततो विवृद्धवीर्याणां, तस्या मार्गेऽपि तिष्ठताम् । तनूभवन्ति दुःखानि, वर्धते सुखपद्धतिः ॥ ४ ॥ इदं तु नगरं भद्र!, भवचक्रं चतुर्विधम् । सदैवामुक्तमेताभिस्तथाऽन्यैर्भूर्युपद्रवैः ॥ ५ ॥ को वाऽत्र गणयेत्तात!, क्षुद्रोपद्रवकारिणाम् । पुरे संख्यानमदिप्येषां, स्वस्थानमिदमीदृशम् ॥ ६॥ प्रकर्षः प्राह मामेदं, नगरं ननु सर्वथा । एवं कथयतो दुःखबहुलं कथितं त्वया ॥ ७ ॥ साधु ॥४३॥ साधूदितं वत्स!, बुद्धं वत्सेन भाषितम् । विज्ञातं भवचक्रस्य, सारमित्याह मातुलः॥८॥ प्रकर्षः प्राह यद्येवं, ततोऽत्र नगरे जनाः। ॥ ३ ॥ ततो विशुदवायसर्बोपद्रववर्जिता ॥ २ जवानन्दसन्दोह परिपूर्ण निरत्यया शाम ! कत्र पुनरेते न प्रा Jain Educati o nal For Private & Personel Use Only Khwjainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy