SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ उपमिती च. ४-अ. ॥४२९॥ RSS शक्यत एवावश्यंभाविनीनामासां निराकरणं कर्तु, विमृश्यकारी च पुरुषः कथमशक्येऽर्थे प्रवर्तते ?, न हि कर्मपरिणामकालपरिणति निश्चयस्वभावलोकस्थितिभवितव्यतादिसंपूर्णकारणसामग्रीवलप्रवर्तितानामवश्यमाविर्भवन्तीनाममूषामन्येषां वा कार्यविशेषाणां निराकरणे यत-13 व्यवहारी मानः पुरुषः प्रयासाहते कञ्चिदर्थ पुष्णाति, प्रकर्षः प्राह-माम! पूर्व भवता प्रत्येकमासां जरारुजादीनामपराण्येवान्तरङ्गबहिरङ्गाणि प्रवर्तकानि निर्दिष्टानि तत्कथमिदानी कर्मपरिणामादीनि प्रवर्तकत्वेनोच्यन्ते ?, विमर्शेनोक्तं-तानि विशेषकारणानीतिकृत्वा प्राधान्येनोतानि, परमार्थतस्तु यथानिर्दिष्टकर्मपरिणामादिकारणकलापव्यापारमन्तरेण न नयननिमेषोन्मेषमात्रमपि कार्यजातं किञ्चिज्जगति जायते, प्रकर्षः प्राह-माम! यद्येवं ततः पुरुषेण किमात्मनो निजवर्गीणस्य वाऽमूरभ्यर्णवर्तिनीरापतन्तीरुपलक्ष्य न कर्तव्य एव कश्चिदासां निवारणोपायः ? किं नान्वेषणीया एवं वेद्यौषधमत्रतअरसायनचतुर्विधदण्डनीत्यादयः समुपस्थितजरारुजामृत्यादिनिर्घातनोपायाः? किं सर्वथा पादप्रसारिकैवान श्रेयस्करी ? किमकिश्चित्कर एव पुरुषो हेयोपादेयहानोपादाने ?, ननु प्रत्यक्षविरुद्धमिदं, यतः प्रवर्तन्त एव पुरुषा 3 हिताहितयोरवाप्तिनिराकरणकामतया, प्रवृत्ताश्चोपायेन प्राप्नुवन्ति हितमर्थ, निराकुर्वन्ति चोपस्थितमप्युपायत एवाहितमिति, विमर्शेनोक्तंवत्स! विश्रब्धो भव मोत्तालतां यासीः परामृश वचनैदम्पर्य, निश्चयतो हि मयोक्तं यथा-मा प्रवर्तिष्ट पुरुषः, व्यवहारतस्तु तत्प्रवृत्ति | को वारयति ?, पुरुषेण हि सर्वत्र पुरुषापराधमलः सदनुष्ठाननिर्मलजलेन क्षालनीयः, तदर्थ हि तत्प्रवृत्तिः, यतो नाकलयत्यसौ ४ तदा भाविकार्यपरिणाम, ततो व्यवहारतः सर्वहेयोपादेयहानोपादानसाधनं समाचरत्येव । किं च-चिन्तितं चानेन-यदुताहं न प्रवर्ते| तथाप्यसावप्रवर्तमानो नासितुं लभते, यतः कर्मपरिणामादिकारणसामग्र्या वेतालाविष्ट इव हठात्प्रवर्तत एव, न चाकिश्चित्करः पुरुषः, w ॥४२९॥ किं तर्हि ?, स एव प्रधानः, तदुपकरणत्वात्कर्मपरिणामादीनां, न च पादप्रसारिका श्रेयस्करी, व्यवहारतः पुरुषप्रवृत्तेहिताहितनिर्वर्तनाप ॐ 45% in Educate For Private 3 Personal Use Only ki jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy