________________
उपमिती च. ४-अ.
॥४२९॥
RSS
शक्यत एवावश्यंभाविनीनामासां निराकरणं कर्तु, विमृश्यकारी च पुरुषः कथमशक्येऽर्थे प्रवर्तते ?, न हि कर्मपरिणामकालपरिणति
निश्चयस्वभावलोकस्थितिभवितव्यतादिसंपूर्णकारणसामग्रीवलप्रवर्तितानामवश्यमाविर्भवन्तीनाममूषामन्येषां वा कार्यविशेषाणां निराकरणे यत-13 व्यवहारी मानः पुरुषः प्रयासाहते कञ्चिदर्थ पुष्णाति, प्रकर्षः प्राह-माम! पूर्व भवता प्रत्येकमासां जरारुजादीनामपराण्येवान्तरङ्गबहिरङ्गाणि प्रवर्तकानि निर्दिष्टानि तत्कथमिदानी कर्मपरिणामादीनि प्रवर्तकत्वेनोच्यन्ते ?, विमर्शेनोक्तं-तानि विशेषकारणानीतिकृत्वा प्राधान्येनोतानि, परमार्थतस्तु यथानिर्दिष्टकर्मपरिणामादिकारणकलापव्यापारमन्तरेण न नयननिमेषोन्मेषमात्रमपि कार्यजातं किञ्चिज्जगति जायते, प्रकर्षः प्राह-माम! यद्येवं ततः पुरुषेण किमात्मनो निजवर्गीणस्य वाऽमूरभ्यर्णवर्तिनीरापतन्तीरुपलक्ष्य न कर्तव्य एव कश्चिदासां निवारणोपायः ? किं नान्वेषणीया एवं वेद्यौषधमत्रतअरसायनचतुर्विधदण्डनीत्यादयः समुपस्थितजरारुजामृत्यादिनिर्घातनोपायाः? किं सर्वथा पादप्रसारिकैवान श्रेयस्करी ? किमकिश्चित्कर एव पुरुषो हेयोपादेयहानोपादाने ?, ननु प्रत्यक्षविरुद्धमिदं, यतः प्रवर्तन्त एव पुरुषा 3 हिताहितयोरवाप्तिनिराकरणकामतया, प्रवृत्ताश्चोपायेन प्राप्नुवन्ति हितमर्थ, निराकुर्वन्ति चोपस्थितमप्युपायत एवाहितमिति, विमर्शेनोक्तंवत्स! विश्रब्धो भव मोत्तालतां यासीः परामृश वचनैदम्पर्य, निश्चयतो हि मयोक्तं यथा-मा प्रवर्तिष्ट पुरुषः, व्यवहारतस्तु तत्प्रवृत्ति | को वारयति ?, पुरुषेण हि सर्वत्र पुरुषापराधमलः सदनुष्ठाननिर्मलजलेन क्षालनीयः, तदर्थ हि तत्प्रवृत्तिः, यतो नाकलयत्यसौ ४ तदा भाविकार्यपरिणाम, ततो व्यवहारतः सर्वहेयोपादेयहानोपादानसाधनं समाचरत्येव । किं च-चिन्तितं चानेन-यदुताहं न प्रवर्ते| तथाप्यसावप्रवर्तमानो नासितुं लभते, यतः कर्मपरिणामादिकारणसामग्र्या वेतालाविष्ट इव हठात्प्रवर्तत एव, न चाकिश्चित्करः पुरुषः, w ॥४२९॥ किं तर्हि ?, स एव प्रधानः, तदुपकरणत्वात्कर्मपरिणामादीनां, न च पादप्रसारिका श्रेयस्करी, व्यवहारतः पुरुषप्रवृत्तेहिताहितनिर्वर्तनाप
ॐ
45%
in Educate
For Private 3 Personal Use Only
ki
jainelibrary.org