SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ unician उपमितौ च. ४-अ. भवानिर्वेदः, ॥४३१॥ वसन्तः किं सुनिर्विण्णाः, किं वा नेति निवेद्यताम् ॥ ९ ॥ विमर्शेनोदितं वत्स!, निर्वेदो नास्ति देहिनाम् । अत्रापि वसतां नित्यं, तत्राकर्णय कारणम् ॥ १०॥ य एते कथितास्तुभ्यं, महामोहादिभूभुजः । अन्तरङ्गाः स्ववीर्येण, वशीकृतजगत्रयाः॥ ११ ॥ एतेषां कौशलं किश्चिदपूर्व जनमोहने । विद्यते तदशेनैते, निर्विद्यन्ते न नागराः ॥ १२ ॥ एते हि चरटप्राया, दु:खदाः शत्रवोऽतुलाः । महाहै मोहादयो वत्स!, भवचक्रनिवासिनाम् ॥ १३ ॥ तथापि प्रतिभासन्ते, तेषां मोहितचेतसाम् । यथते सुहृदोऽस्माकं, वत्सलाः सुखहेतवः ॥ १४ ॥ इदं च नगरं वत्स!, दुःखसङ्घातपूरितम् । तथाप्यत्र स्थिता लोका, मन्यन्ते सुखसागरम् ॥ १५ ॥ निश्चिन्ता निर्गमोपाये, वसनेनात्र मोदिताः । निवसन्ति सदा तुष्टा, महामोहादिबान्धवैः ॥ १६ ॥ योऽपि निर्गमनोपायं, भवचक्रात्प्रभाषते । तस्याप्येतेऽपि रुष्यन्ति, यथैष सुखपञ्चकः ॥ १७ ॥ तच्च तच्च प्रकुर्वन्ति, महायत्नेन सर्वथा । येनात्रैव भवत्येषां, वासः पापेन कर्मणा ॥ १८ ॥ तदेवं निजवीर्येण, महामोहादिशत्रुभिः । क्रोडीकृता न जानन्ति, किञ्चिदेते तपस्विनः ॥ १९॥ शब्दादिसुखसम्भोगं, तुच्छं दुःखात्मकं सदा । एते मनसि मन्यन्ते, यथेदममृतोपमम् ॥ २० ॥ ततोऽमी यावदेतेषां, प्रभवो वत्स! भूभुजः । भवचक्रे न निर्विण्णास्तावल्लोकाः कदाचन ॥ २१ ॥ प्रकर्षः प्राह यद्येवं, ततोऽमीषां दुरात्मनाम् । सदोन्मत्तकतुल्यानां, किमस्माकं विचिन्तया? ॥ २२ ॥ केवलं माम! सर्वेषां, महामोहादिभूभुजाम् । दर्शितं भवचक्रेऽत्र, मम वीर्य त्वया स्फुटम् ॥ २३ ॥ यस्त्वसौ वर्णितः पूर्व, महामोहमहत्तमः ।। ६ वष्टः कुदृष्टिपत्नीको, मिथ्यादर्शननामकः ॥ २४ ॥ तेन यद्भवचक्रेऽत्र, स्ववीर्येण विजृम्भितम् । तन्मेऽद्यापि त्वयाऽऽख्यातं, नापि संद र्शितं मम ।। २५॥ ततोऽहं द्रष्टुमिच्छामि, श्रोतुं च गुणरूपतः । तद्वशीभूतलोकानां, चरितं माम! साम्प्रतम् ॥ २६ ॥ विमर्शः प्राह नगरं, समस्तमिदमजसा । प्रायेण वर्तते तस्य, वशे नास्त्यत्र संशयः ॥ २७ ॥ तथाहि-यदिदं वर्णितं तेऽत्र, मया पुरचतुष्टयम् । RAMOROSCAM मिथ्यात्ववर्णनं ॥४३१॥ Jain Education For Private & Personel Use Only M ainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy