________________
कचिद्रसमपुरमा लन हेमकुम्भबान निबदमैथुनाता, पून
उपमितीदरम्परा, तथाहि-पश्य चम्पकवीथिकां निरूपय मृद्वीकामण्डपान् विलोकय कुब्जकवनगहनानि निरीक्षस्व कुन्दपादपसन्दोहं निभालय च. ४-प्र. रक्ताशोकतरुस्तोमं साक्षात्कुरू, बकुलविटपिगहनानि, यद्येतेषामेकमपि विलसदुद्दामकामिनीवृन्दपरिकरितमहेश्वरनागरकलोकविरचितापा
18 नकविरहितमुपलभ्येत भवता ततो मामकीनवचनेऽन्यत्रापि न सम्प्रत्ययो विधेयः प्रतारकत्वान्द्रेणेति, प्रकर्षणोक्तं ननु कोऽत्र सन्देहः?, ॥३९१॥
दृश्यन्ते प्रायेणैवात्र प्रदेशे स्थितैर्य एते मामेनोद्घाटिता वनविभागा इति, किंच-न केवलमेते काननाभोगाः सर्वेऽपि विविधमधुपानमत्तोत्तालकलितललितमलोल्लासमिलितबहललोककलकलाकुलाः, किं तर्हि ?, कचिद्रसन्नूपुरमेखलागुणैनितम्बबिम्बातुलभारमन्थरैः ॥ तरुप्रसूनोच्चयवाञ्छयाऽऽगतैः, सभर्तृकै न्ति विलासिनीजनैः ॥ १॥ कचित्तु तैरेव विघट्टिताः स्तनैर्महेभकुम्भस्थलविभ्रमैरिमे । विभान्ति दोलापरिवर्तिभिः कृताः, सकामकम्पा इव माम! शाखिनः ॥ २ ॥ कचिल्लसद्रासनिबद्धकौतुकाः, कचिद्रहःस्थाननिबद्धमैथुनाः । इमे कचिन्मुग्धविलासिनीमुखैर्न पाषण्डादधिका न शोभया ॥ ३॥ विमर्शेनाभिहितं-साधु भद्र ! साधु सुन्दरं विलोकितं भवता, नूनमेवंविधा एव सर्वेऽपीमे काननाभोगाः, अत एव मयाऽभिहितं यथाऽवसरे भवतो भवचक्रनगरदर्शनकुतूहलं संपन्न, यतोऽस्मिन्नेव वसन्तकाले नगरस्यास्य सौन्दर्यसारमुपलभ्यते, तदेते विलोकिता भद्र! भवता तावद्वहिर्वनाभोगाः साम्प्रतं प्रविशावो नगरं विलोकयाव-| स्तदीयश्रियं येन तब कौतुकमनोरथः परिपूर्णो भवति, प्रकर्षणोक्तं-अतिदर्शनीयमिदं बहिर्लोकविलसितं रमणीयतरोऽयं प्रदेशः पथि श्रान्तश्चाहं अतः प्रसादं करोतु मे मामः तिष्ठतु तावदत्रैव क्षणमेकं स्तोकवेलायां नगरे प्रवेक्ष्याव इति, विमर्शेनाभिहितं—एवं भ-5 वतु॥ ततो यावदेष जल्पस्तयोः संपद्यते तावत् किं संवृत्तम् ?, स्थघणघणरावगर्जितः, करिसङ्घातमहाभ्रविभ्रमः । निशितास्त्रवितानवैद्युतश्चलशुक्लाश्वमहाबलाहकः॥ १ ॥ निपतन्मदवारिसुन्दरः, प्रमदभरोडुरलोकसेवितः । जनिताखिलसुन्दरीमनोबृहदुन्माथकरूपधारकः
लोलाक्षनृपागमः
॥३९१॥
JainEducational
For Private sPersonal use Only
nelibrary