________________
उपमितौ
॥३९
॥
नाभिहितः प्रकर्षः यथा-वत्स! काले तव भवचक्रनगरदर्शनकुतूहलं संपन्न, यतोऽत्रैव वसन्ते प्रायेणास्य नगरस्य सौन्दर्यसारमुपल-15 वसन्तर्तुभ्यते, तथाहि-पश्यामीषां काननाभोगविलोकनकौतुकेन निर्गतानां नागरिकलोकानां याऽवस्था वर्तते-सन्तानकवनेषु परिमुह्यति धावति बकुलवृक्षके, विकसितमाधवीषु धृतिमेति विलुभ्यति सिन्दुवारके । पाटलपल्लवेषु न च तृप्यति नूनमशोकपादपे, चूतवनेषु याति चन्दनतरुगहनमथावगाहते ॥ १॥ इति मधुमासविकासिते रमणीयतरे द्विरेफमालिकेव । एतेषां ननु दृष्टिका विलसति सुचिरं वरे तरुप्रताने ॥२॥ बहुविधमन्मथकेलिरसा दोलारमणसहेन । एते सुरतपराश्च गुरुतरमधुपानमदेन ॥ ३ ॥ अन्यच्च-विकसिते सहकारवने रतः, कुरुबकस्तबकेषु च लम्पटः । मलयमारुतलोलतया वने, सततमेति न याति गृहे जनः॥४॥ इदमहो पुरलोकशताकुलं, प्रवरचूतवना
वलिमध्यगम् । विलसतीह सुरासवपायिनां, ननु विलोकय भद्र ! कदम्बकम् ॥ ५॥ मणिविनिर्मितभाजनसंस्थितैरतिविनीतजनप्रविलौ-18 है कितैः । प्रियतमाधरमृष्टविदेशनैश्चकषरत्नमयूखविराजितैः ॥ ६॥ सुरभिनीरजगन्धसुवासितैः, सुवनितावदनाम्बुरुहार्पितैः । विविधमद्य
रसैर्मुखपेशलैः, कृतमिदं तदहो मदनिर्भरम् ॥ ७॥ तथाहि-पश्य वत्स! यदत्रापानकेष्वधुना वर्तते-पतन्ति पादेषु पठन्ति मादिताः, पिबन्ति मद्यानि रणन्ति गायनाः । रसन्ति वक्राम्बुरुहाणि योषितामनेकचाटूनि च कुर्वते जनाः ॥ ८॥ वदन्ति गुह्यानि सशब्दतालकं, मदेन नृत्यन्ति लुद्धन्ति चापरे । विघूर्णमानैर्नयनैस्तथापरे, मृदङ्गवंशध्वनिना विकुर्वते ॥ ९॥ स्वपूर्वजोल्लासनगर्वनिर्भरा, धनानि यच्छ|न्ति जनाय चापरे । भ्रमन्ति चान्ये विततैः पदक्रमैरितस्ततो यान्ति विना प्रयोजनम् ॥ १०॥ एवं च यावद्दर्शयति प्रकर्षस्य विमर्शस्तदापानकं तावन्निपतिता माधवीलतावितानमण्डपे कुवलयदलविलासलासिनी प्रकर्षस्य दृष्टिः, अभिहितमनेन-मामेदमपरमापानकमेतस्मात्सविशेषतरं विजृम्भते, विमर्शनाभिहितं ननु सुलभाऽत्र भवचक्रनगरे वसन्तसमयागमप्रमोदितानां नागरकलोकानामापानप
९.
॥
Jain Education
D
ata
For Private & Personel Use Only
www.jainelibrary.org