________________
उपमितौ
॥३८९॥
25
*****ASARASAR
विमर्शः प्राह-नैवादि, जानेऽहमपि तत्त्वतः॥४६॥ तदेष परमार्थस्ते, कथ्यते वत्स! साम्प्रतम् । निःशेष प्रलयं याति, येन तावकसंशयः॥४७॥ स कर्मपरिणामाख्यो, दानोदालनतत्परः । प्रणताशेषसामन्तकिरीटच्छुरिताधरः ।। ४८॥ प्रभावमात्रसंसिद्धकार्यविस्तारसुस्थितः । राजाधिराजः सर्वत्र, निविष्टो विष्टराधिपः॥ ४९ ॥ युग्मम् ॥ अयं पुनर्महामोहस्तत्सैन्यपरिपालकः । तदत्तमन्त्रसैन्यश्च, तत्कोशपरिवर्धकः ॥ ५० ॥ तदादेशकरो नित्यं, तथापि गुरुपौरुषः । नूनं तं पालयत्येष, राजकार्ये यथेच्छया ।। ५१ ॥ तेनैष लौकिकी वाचोयुक्तिमाश्रित्य पण्डितैः । महासननिविष्टोऽपि, ऊवो राजा निगद्यते ॥५२॥ नानानयोर्भिद्यते तात!, तस्माद्भेदः परस्परम् । यस्मा देकमिदं राज्यमेतत्तुभ्यं निवेदितम् ॥ ५३॥ प्रकर्षः प्राह मे माम!, विनष्टः संशयोऽधुना । अथवा त्वयि पार्श्वस्थे, कुतः सन्देहसम्भवः ॥ ५४॥ तदेवंविधसज्जल्पकल्पनाऽपगतश्रमौ । तौ विलय विनोगे, भवचक्रे परागतौ ।। ५५ ॥ इतश्च परिपाट्यैव, शिशिरो लजितस्तदा । संप्राप्तश्च जनोन्मादी, वसन्तो मन्मथप्रियः ॥ ५६ ॥ स ताभ्यां नगरासने, भ्रमन्नुदामलीलया । वसन्तकाननेपः, कीदृशः प्रविलोकितः ।। ५७ ॥ यदुत-नृत्यन्निव दक्षिणपवनवशोद्वेल्लमानकोमललताबाहुदण्डैगायन्निव मनोज्ञविहङ्गकलकलकलकिमहाराजाधिराजप्रियवयस्यकमकरकेतनस्य राज्याभिषेके जयजयशब्दमिव कुर्वाणो मत्तकलकोकिलाकुलकोलाहलकण्ठकूजितैतर्जयनिव विलसमानवरचूतैककलिकातर्जनीभिराकारयन्निव रक्ताशोककिसलयदलललिततरलकरविलसितैः प्रणमन्निव मलयमारुतान्दोलितनमच्छिखरमहातरूत्तमाङ्गैर्हसन्निव नवविकसितकुसुमनिकराट्टहासै रुन्निव त्रुटितवृन्तवन्धननिपतमानसिन्दुवारसुमनोनयनसलिलैः पठन्निव शुकसारिकास्फुटाक्षरोल्लापजल्पितेन सोत्कण्ठक इव माधवीमकरन्दबिन्दुसन्दोहास्वादनमुदितमत्तमधुकरकुलझणझणायितनिर्भरतया । अपि च-इति नर्तनरोदनगानपरः, पवनेरितपुष्पजधूलिधरः । स बसन्तऋतुहरूपकरः, कलितो नगरोपवनान्तचरः॥१॥ ततो विमर्श
| वसन्ततु
वर्णन
॥३८९॥
Jain Educati
M
o
For Private & Personal Use Only
nal
a linelibrary.org