SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ या उपमितौयनाः केचित्केचिदातोद्यवादकाः । वादित्ररूपतामेव, भजन्ते भक्तितोऽपरे ॥ २८ ॥ किं बहुना?-महामोहनरेन्द्राद्याः, सर्वेऽमी तात! कमेपरिच. ४-प्र. भूभुजः । सर्वथा हेतुतां यान्ति, तत्र संसारनाटके ॥ २९ ॥ स तावन्मात्रसंतुष्टः, सपत्नीको नराधिपः । तदेव नाटकं पश्यन्नित्यमास्ते 31 णाममोहनिराकुलः ॥ ३० ॥ अन्यच्च-एतेषां तावदस्त्येव, सर्वेषां स प्रभुर्नृपः । अन्येषामपि स स्वामी, प्रायेणान्तरभूभुजाम् ॥ ३१ ।। किं राजयो॥३८८॥ बहुना?-स सर्वसमुदायात्मा, सुन्दरेतरनायकः । अयं तदेकदेशात्मा, तदादेशविधायकः ॥ ३२ ॥ तथाहि-येऽन्तरङ्गजनाः केचि-1 राभाव्यं द्विद्यन्ते सुन्दरेतराः । स कर्मपरिणामाख्यस्तेषां प्रायः प्रवर्तकः ॥ ३३ ॥ यावन्ति चान्तरजाणि, निर्वृति नगरी विना । पुराणि तेषु स स्वामी, बहिरङ्गेषु भावतः ॥ ३४ ॥ अयं पुनर्महामोहो, यावन्तोऽत्र विलोकिताः । भवता भूभुजः स्वामी, तदादेशेन तावताम् ॥ ३५॥ यदेष निजवीर्येण, किश्चिदर्जयते धनम् । समर्पयति तत्तस्य, निःशेष नतमस्तकः ॥ ३६॥ अनेनोपार्जितस्योथैर्धनस्य विनियोजनम् ।। स राजा कुरुते नित्यं, सुन्दरेतरवस्तुषु ॥ ३७ ॥ अयं हि विग्रहारूढः, सदाऽऽस्ते विजिगीषया । स तु भोगपरो राजा, न जानात्येव विग्रहम् ॥ ३८ ॥ एवं च स्थिते-एष वत्स! करोत्याज्ञां, भक्तिनिर्भरमानसः । तस्य किं तु ततो भिन्नं, नात्मानं मन्यते नृपः॥ ३९॥ अन्यच्च-यदृष्टं भवता पूर्वे, महामोहपुरद्वयम् । तत्कर्मपरिणामेन, भटभुक्क्याऽस्य योजितम् ॥ ४०॥ अतः पुरद्वये तत्र, सैन्यमस्य | सुभक्तिकम् । तथाऽटव्यां च निःशेषमास्ते विग्रहतत्परम् ॥ ४१ ॥ प्रकर्षः प्राह मामेदमनयोः किं क्रमागतम् । राज्यं ? किंवाऽन्यसम्बन्धि, गृहीतं बलवत्तया ॥ ४२ ॥ विमर्शेनोदितं वत्स!, नानयोः क्रमपूर्वकम् । परसत्कमिदं राज्यं, हठादाभ्यां विनिर्जितम् ॥ ४३ ।। यतः-जीवः सकर्मको यस्ते, बहिरङ्गजनस्तथा । संसारिजीव इत्येवं, मया पूर्व निवेदितः ॥४४॥ तस्यैषा भुज्यते सर्वा, चित्तवृत्ति- ॥३८८॥ महाटवी । वीर्येण तं बहिष्कृत्य, स्वीकृताऽऽभ्यां न संशयः ॥ ४५ ॥ प्रकर्षणोक्तम्-कियान् कालो गृहीताया, वर्तते माम! मे वद ।। 4ॐॐॐ Jain Education For Private Personel Use Only
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy