SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ लोलाक्षनृपागमः उपमितौ च. ४-प्र. ॥३९२॥ ॥२॥ मधुमासदिदृक्षया पुरादथ वरराजकपौरवेष्टितः । नृपतिर्निरंगात्समं बलैर्ऋतुरिव बन्धुधिया घनागमः ॥ ३॥ स च वादितमर्दलैर्लसद्वरकंसालकवेणुराजितैः । कृतनृत्तविलासचारुभिर्न न भाति स्म सुचच्चरीशतैः ॥ ४॥ ततो दृष्टस्ताभ्यां विमर्शप्रकर्षाभ्यां नगरानिर्गतो महासामन्तवृन्दपरिकरितो वरवारणस्कन्धारूढो विकसितोद्दण्डपुण्डरीकपरिमण्डलपाण्डुरेण महता छत्रेण वारितातपो मघवानिवाधिष्ठितैरावतो विबुधसमूहमध्यगतश्च स नरेन्द्रः, विलोकितश्च तस्य पुरतो हृष्टः कलकलायमानो भूरिसितातपत्रफेनपिण्डः क्षुभित इव महासागरश्चलत्कदलिकासहस्रकरैः स्पर्द्धया त्रिभुवनमिवाधिक्षिपन्नतिभूरितयाऽसौ जनसमुदायः, प्राप्तश्चोद्यानपरिसरे राजा । अत्रान्तरे विशेषतः समुल्लसिताश्चच्चर्यः प्रहता मृदङ्गा वादिता वेणवः समुल्लासितानि कंसालकानि रणरणायितानि मजीरकाणि प्रवर्धितस्तालारवो | विजृम्भितः खिड्गकोलाहलः प्रवृत्तो जयजयरवः समर्गलीभूतो बन्दिवृन्दशब्दः प्रवृत्ता गणिकागणाः क्षुभितः प्रेक्षकजनः संजाताः केहालयः, ततस्ते लोकाः केचिन्नृत्यन्ति केचिद्वल्गन्ति केचिद्धावन्ति केचित्कलकलायन्ते केचित्कटाक्षयन्ति केचिल्लुठन्ति केचिदुपहसन्ति के चिद्गायन्ति केचिद्वादयन्ति केचिदुल्लसन्ते केचिदुत्कृष्टिशब्दान् मुञ्चन्ति केचिदाहुमूलमास्फोटयन्ति केचित्परस्परं मलयजकश्मीरजक्षोद|रसेन कनकशृङ्गकैः सिञ्चन्ति, ततश्चैवं सति-लसदुद्भटभूरिविलासकरे, मदनानलदीपितसर्वजने । अथ तादृशलोचनगोचरतां, किम|चिन्ति गते तु महामतिना ? ॥ १ ॥ इदं हि तदा मधुमासरसवशमत्तजनजनितं तत्तादृशं गुन्दलमवलोक्य विमर्शेन चिन्तितं यदुत"अहो महामोहसामर्थ्य अहो रागकेसरिविलसितं अहो विषयाभिलाषप्रतापः अहो मकरध्वजमाहात्म्यं अहो रतिविजृम्भितं अहो हासम"हाभटोल्लासः अहो अमीषां लोकानामकार्यकरणधीरता अहो प्रमत्तता अहो स्रोतोगामिता अहो अदीर्घदर्शिता अहो विक्षिप्तचित्तता अहो "अनालोचकत्वं अहो विपर्यासातिरेकः अहो अशुभभावनापरता अहो भोगतृष्णादौालित्यं अहो अविद्यापहृतचित्ततेति" ॥ ततः प्रकर्षों ॥३९२॥ Jain Education For Private & Personel Use Only Plainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy