SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ उपमितौ पीठबन्धः ॥४९॥ ARRORSCR विमुच्य नान्यत्किञ्चित्पश्यन्ति नाकर्णयन्ति न जानन्ति न श्रद्दधते न रोचयन्ति नानुपालयन्ति, किन्तर्हि ?, तदेव सकलकल्याणकारणं सूर्यादेः "मन्यन्ते” इति, अतोऽतिभक्ततया सर्वज्ञमहाराजादीनामभिप्रेता इतिकृत्वा तस्यैव मन्दिरस्य मध्यवासिनो विनीतमहर्द्धिकमहाकुटुम्बिकक- राजपरिल्पास्ते द्रष्टव्याः, अन्यादृशां कुतस्तत्र भवने वास इति । तथा यदुक्तं विलसद्विलासिनीसार्थ तन्नपतिगृहमिति तदत्रापि मौनीन्द्रदर्शने वारोपमा दर्शनीयं, तत्रेह विलसद्विलासिनीसार्थाः सम्यग्दर्शनधरणाणुव्रतचरणजिनसाधुभक्तिकरणपरायणतया विलासवत्यः श्राविकालोकसंघाता विज्ञेयाः, यतश्च ता अपि श्रमणोपासिकाः श्रमणोपासकवत् सर्वज्ञमहाराजाद्याराधनप्रवणान्तःकरणाः सत्यंकुर्वन्ति सदाऽऽज्ञाभ्यासं वासयन्ति दृढतरमात्मानं दर्शनेन धारयन्त्यणुव्रतानि गृह्णन्ति गुणव्रतानि अभ्यस्यन्ति शिक्षापदानि समाचरन्ति तपोविशेषान रमन्ते खाध्या-IM यकरणे वितरन्ति साधुवर्गाय स्वानुग्रहकरमुपग्रहदानं हृष्यन्ति गुरुपादवन्दनेन तुष्यन्ति सुसाधुनमस्करणेन मोदन्ते साध्वीधर्मकथासु प| श्यन्ति स्वबन्धुवर्गादधिकतरं साधर्मिकजनमुद्विजन्ते साधम्मिकविकलदेशवासेन न प्रीयन्तेऽसंविभौगितभोगेन संसारसागरादुत्तीर्णप्राय-| मात्मानं मन्यन्ते भगवद्धर्माऽऽसेवनेनेति, तस्मात्ता अपि तस्य मौनीन्द्रप्रवचनमन्दिरस्य मध्ये पूजोपकरणाकारास्तेषामेव श्रमणोपासकानां प्रतिबद्धा मुत्कला वा निवसन्ति, याः पुनरेवंविधा न स्युस्ता यद्यपि कथञ्चित्तन्मध्याध्यासिन्यो दृश्येरन् तथाऽपि परमार्थतो बहिर्भूता विर | शेयाः । भावग्राह्यं हीदं भागवत॑शासनभवनं, नात्र बहिश्छोयया प्रविष्टः परमार्थतः प्रविष्टो भवतीति विज्ञेयं । तथा-यथा 'तद्राजभवनं निरुपचरितशब्दादिविषयोपभोगविमर्दसुन्दरं' तथेदमपि विज्ञेयं, तथाहि-सर्वेऽपि देवेन्द्रास्तावदेतन्मध्यातिनो वर्त्तन्ते, ये चान्येऽपि मह|र्द्धिकामरसंघातास्तेऽपि प्रायो न भगवन्मतभवनादहिभूता भवितुमर्हन्ति, ततश्च तथाविधविबुधाधारभूतस्यास्य निरुपचरितशब्दादिविषयो- ॥४९॥ १ संविभागसंभोगेन प्र०२ ध्यासिनो पा. ३ द्रष्टव्याः प्र. ४ °वतं शा. प्र. ५ बहिःस्थो यथा प्र. ६ वासिनो प्र० उ.म.५ Jain Education International For Private & Personel Use Only Alaw.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy