SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ उपमितौसङ्गाश्च व्यावर्णिताः, एतच्चोभयमपि निरुपचरितमार्यालोकानामेव घटामाटीकते, यतस्त एव धर्मकार्येषु प्रमादपरतब्रतया सीदन्तं श्रमणो-3 सूर्यादेः पीठबन्धः |पासकललनालोकमात्मीयशिष्यिकावर्ग च परोपकारकरणव्यसनितया भगवदागमाभिहितं महानिर्जराकारणं साधर्मिकवात्सल्यं चानुपा राजपरित लयन्तः स्मारणवारणचोदनादानद्वारेण कापथप्रस्थितमनवरतं निवारयन्ति सन्मार्गे चावतारयन्ति, त एव च विदितविषयविषविषमविपा- वारोपमा ॥४८॥ कतया विषयेभ्यो निवृत्तचित्ताः सन्तो रमन्ते संयमे क्रीडन्ति तपोविशेषविधानः रज्यन्तेऽनारतस्वाध्यायकरणे न सेवन्ते प्रमादवृन्दं ससमाचरन्ति निर्विचारमाचार्यादेशमिति । यच्चोक्तम्-'सुभटसंघाताकीर्ण तद्राजभवनमिति' तेऽत्र भगवच्छासने सुभटसंघाताः श्रमणोपासक समूहा द्रष्टव्याः, यतस्त एव समस्तमपीदं व्याप्नुवन्त्यतिप्रचुरतया, तथाहि-असंख्येया विद्यन्ते देवेषु संख्येयाः सन्ति मनुजेषु भूरिप्रकाराः सङ्गीतास्ते तिर्यक्षु बहवः सन्ति नरकेविति, त एव च शौयौदार्यगाम्भीर्ययोगितया भगवच्छासनप्रत्यनीकानां मिथ्यात्वाध्मातसत्त्व| रूपाणां योधसंघातानामुच्चाटनचातुर्य बिभ्राणा निरुपचरितप्रवृत्तिनिमित्तं सुभटशब्दं स्वीकुर्वते, यतश्चैते "सदा ध्यायन्ति सर्वज्ञमहाराज "समाराधयन्ति सूरिराजवृन्दानि समाचरन्त्युपाध्यायामात्योपदेशं प्रवर्तन्ते गीतार्थवृषभमहायोधवचनेन सर्वधर्मकार्येषु वितरन्ति विधिना "सदात्माऽनुग्रहधिया नियुक्तस्थानीयेभ्यः साधुवर्गोपग्रहनिरतेभ्यो गणचिन्तकेभ्यो वस्त्रपात्रभक्तपानभेषजासनसंस्तारकवसत्यादिकं नमस्कु"वन्ति विशुद्धमनोवाकायैस्तलवर्गिककल्पमद्यदीक्षितादिभेदभिन्नं सकलमपि सामान्यसाधुजनं वन्दन्ते भक्तिभरनिर्भरहृदयाः स्थविराजनस्था"नीयमार्यालोकं प्रोत्साहयन्ति समस्तधर्मकार्येषु विलासिनीसार्थस्थानीयं श्राविकाजनं अनुशीलयन्ति सकलकालं जिनजन्माभिषेकनन्दीश्व“रवरद्वीपजिनयात्रामर्त्यलोकपर्वस्नात्रादिलक्षणानि तत्र जिनशासनसदने नित्यनैमित्तिकानि, किं बहुनोक्तेन ?, ते हि भावतः सर्वज्ञशासनं ॥४८॥ १ तपोविधानविशेषैः प्र. nin Educat onal For Private Personel Use Only Nw.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy