________________
उपमितौसङ्गाश्च व्यावर्णिताः, एतच्चोभयमपि निरुपचरितमार्यालोकानामेव घटामाटीकते, यतस्त एव धर्मकार्येषु प्रमादपरतब्रतया सीदन्तं श्रमणो-3 सूर्यादेः पीठबन्धः |पासकललनालोकमात्मीयशिष्यिकावर्ग च परोपकारकरणव्यसनितया भगवदागमाभिहितं महानिर्जराकारणं साधर्मिकवात्सल्यं चानुपा
राजपरित लयन्तः स्मारणवारणचोदनादानद्वारेण कापथप्रस्थितमनवरतं निवारयन्ति सन्मार्गे चावतारयन्ति, त एव च विदितविषयविषविषमविपा- वारोपमा ॥४८॥
कतया विषयेभ्यो निवृत्तचित्ताः सन्तो रमन्ते संयमे क्रीडन्ति तपोविशेषविधानः रज्यन्तेऽनारतस्वाध्यायकरणे न सेवन्ते प्रमादवृन्दं ससमाचरन्ति निर्विचारमाचार्यादेशमिति । यच्चोक्तम्-'सुभटसंघाताकीर्ण तद्राजभवनमिति' तेऽत्र भगवच्छासने सुभटसंघाताः श्रमणोपासक
समूहा द्रष्टव्याः, यतस्त एव समस्तमपीदं व्याप्नुवन्त्यतिप्रचुरतया, तथाहि-असंख्येया विद्यन्ते देवेषु संख्येयाः सन्ति मनुजेषु भूरिप्रकाराः सङ्गीतास्ते तिर्यक्षु बहवः सन्ति नरकेविति, त एव च शौयौदार्यगाम्भीर्ययोगितया भगवच्छासनप्रत्यनीकानां मिथ्यात्वाध्मातसत्त्व| रूपाणां योधसंघातानामुच्चाटनचातुर्य बिभ्राणा निरुपचरितप्रवृत्तिनिमित्तं सुभटशब्दं स्वीकुर्वते, यतश्चैते "सदा ध्यायन्ति सर्वज्ञमहाराज "समाराधयन्ति सूरिराजवृन्दानि समाचरन्त्युपाध्यायामात्योपदेशं प्रवर्तन्ते गीतार्थवृषभमहायोधवचनेन सर्वधर्मकार्येषु वितरन्ति विधिना "सदात्माऽनुग्रहधिया नियुक्तस्थानीयेभ्यः साधुवर्गोपग्रहनिरतेभ्यो गणचिन्तकेभ्यो वस्त्रपात्रभक्तपानभेषजासनसंस्तारकवसत्यादिकं नमस्कु"वन्ति विशुद्धमनोवाकायैस्तलवर्गिककल्पमद्यदीक्षितादिभेदभिन्नं सकलमपि सामान्यसाधुजनं वन्दन्ते भक्तिभरनिर्भरहृदयाः स्थविराजनस्था"नीयमार्यालोकं प्रोत्साहयन्ति समस्तधर्मकार्येषु विलासिनीसार्थस्थानीयं श्राविकाजनं अनुशीलयन्ति सकलकालं जिनजन्माभिषेकनन्दीश्व“रवरद्वीपजिनयात्रामर्त्यलोकपर्वस्नात्रादिलक्षणानि तत्र जिनशासनसदने नित्यनैमित्तिकानि, किं बहुनोक्तेन ?, ते हि भावतः सर्वज्ञशासनं ॥४८॥
१ तपोविधानविशेषैः प्र.
nin Educat
onal
For Private Personel Use Only
Nw.jainelibrary.org