________________
उपमितौ पीठवन्धः
सूर्यादेः राजपरि
॥४७॥
पाराः प्रज्ञयाऽवज्ञातरागादिवैरिकसङ्घा राहस्यिकप्रन्थेषु कौशलशालितया समस्तनीतिशास्त्रज्ञा इत्युच्यन्ते, त एव च सुबुद्धिविभवपरितुलितभुवनतया अविकलममात्यशब्दमुद्वहन्तो राजन्ते । तथा महायोधाः खल्वत्र गीतार्थवृषभा दृश्याः, यतस्ते सत्त्वभावनाभावितचित्ततया न क्षुभ्यन्ति दैविकाग्रुपसर्गेषु न बिभ्यति घोरपरीषहेभ्यः, किम्बहुना ?, वैवस्वतसङ्काशमपि परमुपद्रवकारिणं पुरोऽभिवीक्ष्य न त्रास-16 वारोपमा मुपगच्छन्ति, अत एव ते गच्छकुलगणसङ्घानां द्रव्यक्षेत्रकालोपपत्तिमग्नानां परंपरांकरणद्वारेण निस्तारकारिण इति हेतोर्महायोधाः प्रोच्यन्ते । नियुक्तकाः पुनरत्र गणचिन्तका ग्राह्याः, त एव यतो बालवृद्धग्लानप्राघूर्णकाद्यनेकाकारासहिष्णुपरिपाल्यपुरुषसमाकुलाः कुलगणसवरूपाः पुरकोटीकोटीर्गच्छरूपांश्वासयग्रामाकरान् गीतार्थतयोत्सर्गापवादयोः स्थानविनियोगनिपुणाः प्रासुकैषणीयभक्तपानभैषज्योपकरणोपाश्रयसंपादनद्वारेण सकलकालं निराकुलाः पालयितुं क्षमाः, त एव चाविपरीतस्थित्या आचार्यनियोगकारितया नियुक्तकध्वनिनाऽभिधेया भवितुमर्हन्ति । तलवर्गिकाः पुनरत्र जैनेन्द्रशासनभवने सामान्यभिक्षवो ज्ञातव्याः, यतस्ते दत्तावधानाः संपादयन्त्याचार्यादेशं कुर्वन्त्युपाध्यायाज्ञां विदधति गीतार्थवृषभविनयं न लङ्घयन्ति गणचिन्तकप्रयुक्तमर्यादां नियोजयन्यात्मानं गच्छकुलगणसङ्घप्रयोजनेषु स्वजीवितव्यव्ययेनापि निर्वहन्ति तेषामेव गच्छादीनामशिवाद्यपायव्यतिकरेषु, अत एव ते शूरताभक्तताविनीततास्वभावादलं तलवर्गिकशब्दवाच्याः। यतश्चेदं मौनीन्द्रशासनभवनमनुज्ञातं सूरीणां चिन्यते सदुपाध्याय रक्ष्यते गीतार्थवृषभैः परिपुष्टिं नीयते गणचिन्तकैर्विहितनि|श्चिन्तसमस्तव्यापार सामान्यसाधुभिरतस्तैरधिष्ठितमित्युच्यते । साम्प्रतं यदुक्तं-'स्थविराजनसनाथमिति' तदत्रापि जिनसङ्घसदने योजनीयम्, तत्रेह स्थविरा जनाः खल्वार्यालोका मन्तब्याः, तथाहि-ते तत्र [राजमन्दिरे] प्रमत्तप्रमदालोकनिवारणपरायणा निवृत्तविषया
DI॥४७॥ १०लापत्ति पा. २ परपरा. पा. ३ असंख्यात.प्र. ४ जिनेन्द्र० प्र. ५ सूरिणा प्र.
Jain Educat
i onal
For Private Personel Use Only
www.jainelibrary.org