SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ उपमितौ पीठवन्धः सूर्यादेः राजपरि ॥४७॥ पाराः प्रज्ञयाऽवज्ञातरागादिवैरिकसङ्घा राहस्यिकप्रन्थेषु कौशलशालितया समस्तनीतिशास्त्रज्ञा इत्युच्यन्ते, त एव च सुबुद्धिविभवपरितुलितभुवनतया अविकलममात्यशब्दमुद्वहन्तो राजन्ते । तथा महायोधाः खल्वत्र गीतार्थवृषभा दृश्याः, यतस्ते सत्त्वभावनाभावितचित्ततया न क्षुभ्यन्ति दैविकाग्रुपसर्गेषु न बिभ्यति घोरपरीषहेभ्यः, किम्बहुना ?, वैवस्वतसङ्काशमपि परमुपद्रवकारिणं पुरोऽभिवीक्ष्य न त्रास-16 वारोपमा मुपगच्छन्ति, अत एव ते गच्छकुलगणसङ्घानां द्रव्यक्षेत्रकालोपपत्तिमग्नानां परंपरांकरणद्वारेण निस्तारकारिण इति हेतोर्महायोधाः प्रोच्यन्ते । नियुक्तकाः पुनरत्र गणचिन्तका ग्राह्याः, त एव यतो बालवृद्धग्लानप्राघूर्णकाद्यनेकाकारासहिष्णुपरिपाल्यपुरुषसमाकुलाः कुलगणसवरूपाः पुरकोटीकोटीर्गच्छरूपांश्वासयग्रामाकरान् गीतार्थतयोत्सर्गापवादयोः स्थानविनियोगनिपुणाः प्रासुकैषणीयभक्तपानभैषज्योपकरणोपाश्रयसंपादनद्वारेण सकलकालं निराकुलाः पालयितुं क्षमाः, त एव चाविपरीतस्थित्या आचार्यनियोगकारितया नियुक्तकध्वनिनाऽभिधेया भवितुमर्हन्ति । तलवर्गिकाः पुनरत्र जैनेन्द्रशासनभवने सामान्यभिक्षवो ज्ञातव्याः, यतस्ते दत्तावधानाः संपादयन्त्याचार्यादेशं कुर्वन्त्युपाध्यायाज्ञां विदधति गीतार्थवृषभविनयं न लङ्घयन्ति गणचिन्तकप्रयुक्तमर्यादां नियोजयन्यात्मानं गच्छकुलगणसङ्घप्रयोजनेषु स्वजीवितव्यव्ययेनापि निर्वहन्ति तेषामेव गच्छादीनामशिवाद्यपायव्यतिकरेषु, अत एव ते शूरताभक्तताविनीततास्वभावादलं तलवर्गिकशब्दवाच्याः। यतश्चेदं मौनीन्द्रशासनभवनमनुज्ञातं सूरीणां चिन्यते सदुपाध्याय रक्ष्यते गीतार्थवृषभैः परिपुष्टिं नीयते गणचिन्तकैर्विहितनि|श्चिन्तसमस्तव्यापार सामान्यसाधुभिरतस्तैरधिष्ठितमित्युच्यते । साम्प्रतं यदुक्तं-'स्थविराजनसनाथमिति' तदत्रापि जिनसङ्घसदने योजनीयम्, तत्रेह स्थविरा जनाः खल्वार्यालोका मन्तब्याः, तथाहि-ते तत्र [राजमन्दिरे] प्रमत्तप्रमदालोकनिवारणपरायणा निवृत्तविषया DI॥४७॥ १०लापत्ति पा. २ परपरा. पा. ३ असंख्यात.प्र. ४ जिनेन्द्र० प्र. ५ सूरिणा प्र. Jain Educat i onal For Private Personel Use Only www.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy