SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ उपमिती पीठबन्धः ॥४६॥ भिरिति । सखाते च तल्लाभे तेषामिति निश्चिता बुद्धिः नास्त्यतः परं प्राप्तव्यम्, इत्याकलय्य विहितं प्रतिपूर्णमनोरथं चेतः, अत एव तेषां पारमेश्वरमतवर्तिनां जन्तूनां नास्त्येव शोको न विद्यते दैन्यं प्रलीनमौत्सुक्यं व्यपगतो रतिविकारः जुगुप्सनीया जुगुप्सा असम्भवी चित्तोद्वेगः अतिदूरवर्त्तिनी तृष्णा समूलकाषंकषितः सत्रासः, किन्तर्हि ?, तेषां मनसि वर्त्तते धीरता कृतास्पदा गम्भीरता अतिप्रबलमौदार्य निरतिशयोऽवष्टम्भः स्वाभाविकप्रशमसुखामृतानवरतास्वादनजनितचित्तोत्सवानां च तेषां प्रबलरागकलाविकलानामपि प्रवर्द्धते रतिप्रकर्षः विनिहतमदगदानामपि विवर्त्तते चेतसि हर्षः समवासीचन्दनकल्पानामपि न सम्भवत्यानन्दविच्छेदः, ततश्च जैनेन्द्रशासनस्थायिनो भव्यसत्त्वाः स्वाभाविकहर्षप्रकर्षामोदितहृदयतया गायन्ति प्रतिक्षणं पञ्चप्रकारस्वाध्यायकरणव्याजेन नृत्यन्त्याचार्यादिदशविधवैय्यावृत्त्यानुष्ठानद्वारेण वल्गन्ति जिनजन्माभिषेकसमवसरणपूजनयात्रादिसम्पादनव्यापारपरतया उत्कृष्टिसिंहनादादीनि चित्तानन्दकार्याणि दर्शयन्ति परप्रवादिनिराकरणचातुर्यमाबिभ्राणाः कचिदवसरे आनन्दमईलसन्दोहान् वादयन्त्येव भगवतामवतरणजन्मदीक्षाज्ञाननिर्वाणलक्षणेषु पञ्चसु महाकल्याणकालेषु, तस्मादिदं मौनीन्द्र प्रवचनं सततानन्दं प्रलीनाशेषचित्तसन्तापं, न चानेन जीवेन कचिदपीदं प्राप्तपूर्व भावसारतया, भवभ्रमणसद्भावादेवेदं निश्चीयते, भावसारमेतल्लाभे हि प्रागेव मोक्षप्राप्तिः संपद्येत, तदनेन यत्तद्राजभवनस्य कथानकोक्तस्य विशेषणद्वयमकारि यदुत-'अदृष्टपूर्वमनन्तविभूतिसम्पन्न मिति, तदस्यापि सर्वज्ञशासनमन्दिरस्य दर्शितम् । साम्प्रतं यदुक्तं 'राजामात्यमहायोधनियुक्तकतलवर्गिकैरधिष्ठितमिति' तदस्यापि विशेषणं निदर्श्यते--तत्रेह भगवच्छासनमन्दिरे राजानः सूरयो विज्ञेयाः, त एव हि यतोऽन्तर्बलता महातपस्तेजसा प्रलयीभूतरागादिशत्रुवर्गा बहिश्च प्रशान्तव्यापारतया जगदानन्दहेतवः, त एव च गुणरत्नपरिपूर्णलोकमध्ये प्रभुत्वयोगितया निरुपचरितराजशब्दवाच्याः । तथा मश्रिणोऽत्रोपाध्याया द्रष्टव्याः, यतस्ते विदितवीतरागागमसारतया साक्षाद्भूतसमस्तभुवनव्या सस्कर सूर्यादेः राजपरिवारोपमा ॥४६॥ Jain Education Altonal For Private Personel Use Only 1212ainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy