SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ MO ततः उपमिती हदनेन भुवनमप्यात्मकिङ्करं कुर्वन्ति, ये पुनः पापिष्ठाः प्राणिनस्तेऽस्य भगवतो नामापि न जानते, भाविभद्रा एव सत्त्वाः स्वकर्मविवरे- देशविरपीठबन्धः णास्य दर्शनमासादयन्ति, यतश्च त्वमेतावतीं कोटिमध्यारूढोऽतस्त्वया प्रतिपन्न एव भावतो भगवान , केवलं तारतम्यभेदेन सङ्ख्यातीतानि तिदानं | तस्य प्रतिपत्तिस्थानानि, तेन विशेषप्रतिपत्तिनिमित्तमेषोऽस्माकं यत्नः, यतः सामान्येन जानतेऽप्येनं भगवन्तं जन्तवः सुगुरुसम्प्रदायम- संतोषश्च ॥८४॥ न्तरेण न विशेषतो जानते, तदेवं ते गुरवस्तस्य जीवस्य पुरतो भगवद्गुणान् वर्णयन्ति, तथाऽऽत्मानमपि तत्किङ्करं दर्शयन्ति, तं च जीवं | विशेषतो भगवन्तं नाथतया ग्राहयन्ति, भगवद्विशेषगुणेषु तस्य कौतुकमुत्पादयन्ति, तज्ज्ञानोपायभूतं रागादिभवरोगतानवं कथयन्ति, तस्यापि कारणं ज्ञानदर्शनचारित्ररूपं त्रयं दीपयन्ति, तस्य च प्रतिक्षणमासेवनमुपदिशन्ति, तदासेवनेन भगवदाराधनं निवेदयन्ति, भगवदाराधनेन परमपदप्राप्तिं महाराज्यावाप्तिकल्पां प्रतिपादयन्ति, एवमपि कथयति हितकारिणि गृहीतगुणस्थिरताविधायिनि भगवति धर्मसूरौ यथा 'असौ वनीपकः सूपकारवचनमवगम्यात्मीयाकूतवशेनेत्थमभिहितवान् यथा-नाथाः! किम्बहुनोक्तेन ?, न शक्नोम्यहं कथञ्चनेदं कदन्नं मोक्तुमिति' तथा अयमपि जीवश्चारित्रमोहनीयेन कर्मणा विह्वलीभूतबुद्धिरेवं चिन्तेयत्-अये! यदेवं महता प्रबन्धेन पुनः पुनरेते भगवन्तो मम धर्मदेशनां कुर्वन्ति तन्नूनं मां धनविषयकलत्रादिकमेतदेते त्याजयन्ति, न चाहं त्यक्तुं शक्नोमि, तत्कथयाम्येषां सद्भावं येन निष्कारणं भूयो भूयो भगवन्तः स्वगलतालुशोषमेते न विद्धते, ततस्तथैव स जीवः स्वाभिप्रायं गुरुभ्यः कथयेदिति, ततो यथा 'तेन रसवतीपतिना चिन्तितं न मयाऽयं स्वभोजनत्यागं कारितः, किन्तर्हि?, इदं भेषजत्रयमासेवस्वेत्युक्तस्तत्किमेवमेष भाषते?, अये! स्वाभिप्राय| विडम्बितोऽयं जानीते-मदीयान्नत्याजननिमित्तमेतत् समस्तं वागाडम्बरमिति, ततो विहस्य तेनोक्तं-भद्र ! निराकुलो भव, नाधुना भ-18|॥८४॥ वन्तं किञ्चित्त्याजयामि, तवैव पथ्यमेतत्त्यजनमितिकृत्वा वयं ब्रूमो, यदि पुनर्भवते न रोचते ततोऽत्रार्थे अतः प्रभृति तूष्णीमासिष्यामहे, For Private Personal use only
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy