SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ उपमितौ लज्जया तस्य सम्भोगोऽकार्यरूपः प्रकाशते । ततश्च गृह्य (व्य)योगेन, कामचारो निवर्त्तते ॥ ९३ ॥ ततस्तद्रुक्तमप्यङ्गे, नात्यर्थ रोगवर्द्धनम् ।। पीठबन्धः तेनैषाऽऽहादसंवेद्या, जाता तव सुखासिका ॥ ९४ ॥ इतरस्त्वाह-यद्येवं, सर्वथाऽपि त्यजाम्यहम् । अदः कदन्नं मे येन, जायते सुख मुत्तमम् ॥ ९५ ॥ सा वाह-युज्यते किन्तु, सम्यगालोच्य संत्यज । मा भूत्ते स्नेहदोषेण, प्रागिवाऽऽकुलता पुनः ॥ ९६ ॥ यदि त्यक्ते ॥२३॥ पुनस्तेऽत्र, स्नेहाबन्धोऽनुवर्तते । ततोऽत्यागो वरः कस्मात् ?, स्नेहोऽस्मिनोगवर्धकः ॥ ९७ ॥ अल्पाल्पमन्नतोऽप्येतद्भेषजत्रयसेवनात् । साम्प्रतं याप्यता तेऽस्ति, साऽपि चात्यन्तदुर्लभा ॥ ९८ ॥ सर्वत्यागं पुनः कृत्वा, यः स्यात्तदभिलाषुकः । याप्यतामपि नाप्नोति, स महामोहदोषतः ॥ ९९ ॥ तदेतत्सम्यगालोच्य, यदि चेतसि भासते । ततोऽस्य सर्वथा त्यागो, युज्यते कर्तुमुत्तमैः ॥ ४०० ॥ सद्बुद्धेस्तद्वचः श्रुत्वा, मनाग दोलायितं मनः । तस्य किं करवाणीति, नास्ति सम्यग् विनिश्चयः ॥ १॥ अन्यदा परिभुज्योच्चैर्महाकल्याणकं बहु । तत् 18| कदन्नं ततस्तेन, प्राशितं लीलया किल ॥ २ ॥ ततः सदन्नतृप्तत्वात् , सद्बुद्धेः सन्निधानतः । ततश्च तैर्गुणैश्चित्ते, तदानी प्रतिभासते 15 I॥३॥ अहो कुथितमत्यर्थ, लज्जनीयं मलाविलम् । बीभत्सं विरसं निन्द्यं, सर्वदोषौघभाजनम् ॥४॥ इदं मे भोजनं मोहस्तथाऽपि न निवर्त्तते । नैतत्त्यागाहते मन्ये, निर्व्यग्रं सुखमाप्यते ॥ ५॥ युग्मम् । त्यक्तेऽपि पूर्वलौल्येन, कदाचिन्मे स्मृतिर्भवेत् । सद्रुद्ध्या साऽपि दुःखौघकारिणीति निवेदितम् ।। ६ ॥ अत्यक्ते दुःखजलधौ, सर्वदा स्थेयमजसा । तदत्र किं करोमीति, पापोऽहं सत्त्ववर्जितः ॥ ७॥ अथवा-किमेतैः क्रियते मोहादालजालविचिन्तनैः । मुञ्चामि सर्वथाऽपीद, यद्भाव्यं तद्भविष्यति ॥ ८॥ यद्वा किमत्र यद्भाव्यं ?, न भवत्येव मे स्मृतिः । को नाम राज्यमासाद्य, स्मरेचण्डालरूपताम् ॥ ९ ॥ एवं निश्चित्य तेनोक्ता, सद्बुद्धिः क्षालयस्व मे ।। M १ यतः प्र. २.खै.प्र. PASARELA CARS द्रमकस्यशुभसंकल्पाः ४०४-४२२ ॥२३॥ Jain Educatio n al For Private Personal Use Only Whainelibrary.org T
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy