SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ५ उपमिती तृ. ३-प्र. रसनामूलशुद्धये विमर्शप्रकर्षगमनं ॥३३३॥ स्वयमेव निरूपयतु, कः पुनरत्र रसनामूलशुद्धिगवेषणार्थ प्रस्थापनायोग्य इति, शुभोदयेनोक्तं-वत्स! अयं विमर्शः परमरूपकार्यभरस्य निर्वाहणक्षमः, तथाहि-"युक्तं चायुक्तवद्भाति, सारं चासारमुच्चकैः । अयुक्तं युक्तवद्भाति, विमर्शेन विना जने ॥१॥ "तस्य हेयमुपादेयमुपादेयं च हेयताम् । भजेत वस्तु यस्यायं, विमर्शो नानुकूलकः ॥२॥ अत्यन्तगहने कार्ये, मतिभेदतिरोहिते । विमर्शः "कुरुते नृणामेकपक्षं विवेचितम् ।। ३ ॥ किं च-नरस्य नार्या देशस्य, राज्यस्य नृपतेस्तथा । रत्नानां लोकधर्माणां, सर्वस्य भुवनस्य वा “॥ ४ ॥ देवानां सर्वशास्त्राणां, धर्माधर्मव्यवस्थितेः । विमर्शोऽयं विजानीते, तत्त्वं नान्यो जगत्रये ॥ ५॥ येषामेष महाप्राज्ञो, वत्स! "निर्देशकारकः । ते ज्ञातसर्वतत्त्वार्था, जायन्ते सुखभाजनम् ॥ ६ ॥” अतो धन्योऽसि यस्याय, विमर्शस्तव बान्धवः । न कदाचिदधन्यानां, चिन्तारत्नेन मीलकः ॥ ७ ॥ एष एव नियोक्तव्यो, भवताऽत्र प्रयोजने । भानुरेव हि शर्वर्यास्तमसः क्षालनक्षमः ॥ ८ ॥ विचक्षणेनाभिहितं यदाज्ञापयति तातः, ततो निरीक्षितमनेन विमर्शवदनं, विमर्शः प्राह-अनुग्रहो मे, विचक्षणेनोक्तं-यद्येवं ततः शीघ्रं विधीयतां भवता तातादेशः, विमर्शनाभिहितं-एष सज्जोऽस्मि, केवलं विस्तीर्णा वसुन्धरा नानाविधा देशा भूयांसि राज्यान्तराणि तद्यदि कथञ्चिन्मे कालक्षेपः स्यात्ततः कियतः कालान्निवर्तितव्यं ?, विचक्षणेनोक्तं-भद्र ! संवत्सरस्ते कालावधिः, विमर्शः प्राह -महाप्रसादः, ततो विहितप्रणामश्चलितो विमर्शः, अत्रान्तरे शुभोदयस्य पादयोर्निपत्याभिवन्द्य निजचारुतां प्रणम्य च जननीजनको प्रकणाभिहितं-तात! यद्यपि ममार्यकताताम्बाविरहेऽपि न मनसो निर्वृतिस्तथापि सहचरतया मातुले मम गाढतरं प्रतिबद्धमन्तःकरणं, नाहं मामेन विरहितः क्षणमात्रमपि जीवितुमुत्सहे, ततो मामनुजानीत यूयं येनाहमेनं गच्छन्तमनुगच्छामीति, एतच्चाकोल्लसितापत्यस्नेहमोहपूरितहृदयेनानन्दोदकबिन्दुसन्दोहप्लावितनयनपुटेन विचक्षणेन दक्षिणकराङ्गुलीभिरुन्नामितं प्रकर्षस्य मुखकमलकं दत्ता चुम्बिका ३३३॥ Jain Education a l For Private & Personel Use Only Mujainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy