________________
उपमितौ तृ.३-अ.
SCA-NCR-CA
॥३३२॥
“विभ्रान्तिहेतुर्नारी बुधैर्मता ॥४२॥ पुंभिरास्वादितं दिव्यं, विवेकामृतभोजनम् । क्षुद्रेव वामयत्येषा, भुज्यमाना न संशयः॥४३॥ "अनृतं साहसं माया, नैर्लज्यमतिलोभिता । निर्दयत्वमशौचं च, नार्याः स्वाभाविका गुणाः ॥४४॥ वत्स! किं बहुनोक्तेन ?, ये केचि| "दोषसञ्चयाः । ते नारीभाण्डशालायामाकालं सुप्रतिष्ठिताः ॥४५॥” तस्मात्तस्याः सदा पुंसा, न कर्तव्यो हितैषिणा । विश्रम्भवशगो ह्यात्मा, तेनेदमभिधीयते ॥ ४६॥-येयं ते रसना भार्या, संपन्ना लोलतायुता । न सुन्दरैषा मे भाति, को वा योगस्तवानया? ॥४७॥ यतो न ज्ञायतेऽद्यापि, कुतस्त्येयं ततस्त्वया । सङ्ग्रहं कुर्वताऽमुष्या, मूलशुद्धिः परीक्ष्यताम् ॥ ४८ ॥ यतः-अत्यन्तमप्रमत्तोऽपि, मूलशुद्धेरवेदकः। स्त्रीणामर्पितसद्भावः, प्रयाति निधनं नरः॥४९॥ ततो निजचारुतयाऽभिहितं-वत्स विचक्षण! सुन्दरं ते जनकेन मन्त्रितं, अन्विष्यतामस्या रसनाया मूलशुद्धिः, को दोषः ?, विज्ञातकुलशीलस्वरूपा हि सुखतरमनुवर्तनीया भविष्यति, बुद्ध्याऽभि
रसनामूहितं-आर्यपुत्र! यद्गुरू आज्ञापयतस्तदेवानुष्ठातुं युक्तमार्यपुत्रस्य, अलङ्घनीयवाक्या हि गुरवः सत्पुरुषाणां भवन्ति, प्रकर्षः प्राह- लशुद्धये तात! सुन्दरमम्बया जल्पितं, विमर्शेनोक्तं, को वाऽत्रासुन्दरं वक्तुं जानीते?, सर्वथा सुन्दरमेवेदं यत्सुपरीक्षितं क्रियत इति, विचक्ष-12 विमर्शप्रणेन चिन्तितं-सुन्दरमेतानि मत्रयन्ति, न संग्रहणीयैव विदुषा पुरुषेणाविज्ञातकुलशीलाचारा ललना, केवलं कथितमेव मम लोलतया कर्षगमनं रसनायाः सम्बन्धि मूलोत्थानं, विज्ञातश्चाधुना मया शीलाचारः यदुत-खादनपानप्रियेयं रसना, अथवा नहि नहि, को हि सकर्णकः पुरुषो भुजङ्गवनितागतिकुटिलतरचित्तवृत्तेः कुलयोषितोऽपि वचने संप्रत्ययं कुर्यात् ?, किं पुनर्दासचेट्यः ?, तत्कीदृशो मम लोलतावचने संप्रत्ययः?, शीलाचारोऽपि सहसंवासेन भूयसा च कालेन सम्यग् विज्ञायते, न यथाकथञ्चित् , तत्किमनेन बहुना ?, करोमि तावदहं तातादीनामुपदेशं ॥३३२॥ गवेषयाम्यस्या रसनाया मूलशुद्धिं, ततो विज्ञाय यथोचितं करिष्यामीति विचिन्त्य विचक्षणेनाभिहितं यदाज्ञापयति तातः, केवलं तातः |
Jain Education inairy
For Private
Personel Use Only