SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ उपमिती टस लोलताविनिर्मुक्तो, रसनां पालयन्नपि । अशेषलेशहीनात्मा, सुखमास्ते विचक्षणः ।। २३ ।। यत:-ये जाता ये जनिष्यन्ते, जडस्येह विचक्षणतु. ३-प्र. दुरात्मनः । रसनालालने दोषा, लोलता तत्र कारणम् ॥ २४ ॥ विचक्षणेन सा यस्माल्लोलताऽलं निराकृता । रसनापालनेऽप्यस्य, ततो-|| स्योपेक्षा ॥३३१॥ |ऽनर्थो न जायते ॥ २५ ॥ इतश्च तुष्टचित्तेन, जडेनाम्बा स्वयोग्यता । ज्ञापिता रसनालाभ, जनकश्चाशुभोदयः ।। २६ ॥ तयोरपि मन-1 मातापि| स्तोषस्तच्छ्रुत्वा समपद्यत । ततस्ताभ्यां जडः प्रोक्तः, स्नेहापूर्णेन चेतसा ।। २७॥-पुत्रानुरूपा ते भार्या, संपन्ना पुण्यकर्मणा । सुन्दरं । तृज्ञापन च त्वयाऽऽरब्धं, यदस्याः पुत्र! लालनम् ॥ २८ ॥ इयं हि सुखहेतुस्ते, सुभार्येयं वरानना । ततो लालयितुं युक्ता, पुत्र! रात्रिन्दिवं त्वया ॥ २९ ॥ ततश्च-स्वयमेव प्रवृत्तोऽसौ, जनकाभ्यां च चोदितः । एक सोन्माथिता बाला, मयूरैर्लपितं तथा ॥ ३० ॥ ततो गाढतरं15 रक्तो, रसनायां जडस्तदा । तल्लालनार्थ मूढात्मा, सहतेऽसौ विडम्बनाः ॥ ३१ ॥ इतो विचक्षणेनापि, स्वीयस्तातः शुभोदयः । ज्ञापितो| रसनालाभं, माता च निजचारुता ॥ ३२ ॥ तथा बुद्धिप्रकर्षों च, विमर्शश्च विशेषतः । बोधितो रसनावाप्तिं, मिलितं च कुटुम्बकम् ॥ ३३ ॥ ततः शुभोदयेनोक्तं, वत्स! किं ते प्रकथ्यते ? | जानासि वस्तुनस्तत्त्वं, सत्योऽसि त्वं विचक्षणः ॥ ३४ ॥ तथापि ते प्रकृत्यैव, यन्ममोपरि गौरवम् । तेन प्रचोदितो वत्स!, तवाहमुपदेशने ॥ ३५ ॥ "वत्स! तावत्समस्तापि, नारी पवनचञ्चला । क्षणरक्तविरक्ता नारीदोषाः “च, सन्ध्याभ्रालीव वर्तते ।। ३६ ।। नदीव पर्वतोद्भूता, प्रकृत्या नीचगामिनी । दर्पणार्पितदुर्ग्राह्यवदनप्रतिमोपमा ॥ ३७ ॥ बहुकौटिल्य"नागानां, संस्थापनकरण्डिका । कालकूट विषस्योच्चैलतेव मरणप्रदा ॥ ३८ ॥ नरकानलसन्तापदायिकेयमुदाहृता । मोक्षप्रापकसद्ध्यानशत्रु"भूता च वर्तते ॥ ३९ ॥ कार्य संचिन्तयत्यन्यद्भाषतेऽन्यच्च मायया । करोत्यन्यच्च सा पुंसः, शुद्धशीला च भासते ॥ ४० ॥ ऐन्द्रजा- ॥३३१॥ "लिकविद्येव, दृष्टेराच्छादकारिका । नरचित्तजतुद्रावकारिणी वह्निपिण्डवत् ॥४१॥ प्रकृत्यैव च सर्वेषां, वैमनस्यविधायिनी । संसारचक्र ACADARAKAS Jain Education For Private & Personel Use Only Enelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy