SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ उपमिती च. ४-प्र. ॥३३४॥ MACHARACHAN आघातो मूर्धप्रदेशः, साधु वत्स! साध्वितिवदता निवेशितश्चासौ निजोत्सङ्गे, शुभोदयं च प्रत्यभिहितं-तात! दृष्टो बालकस्य विनयः । निरूपितो वचनविन्यासः ? आकलितः स्नेहसारः?, शुभोदयः प्राह-वत्स! किमत्राश्चर्य ?, त्वया बुद्धेर्जातस्येदृशमेव चेष्टितं युज्यते, किं चवत्स!-न युक्तमिदमस्माकं, स्नुषापौत्रकवर्णनम् । विशेषतस्तवाभ्यणे, यत एतदुदाहृतम् ॥ १॥ प्रत्यक्षे गुरवः स्तुत्याः, परोक्षे मित्रबान्धवाः। भृतकाः कर्मपर्यन्ते, नैव पुत्रा मृताः स्त्रियः॥ २ ॥ तथापि चानयोदृष्ट्वा, गुणसम्भारगौरवम् । अवर्णितेन तेनाहं, पुत्र! शक्नोमि नासितुम् ॥ ३ ॥ इयं हि भार्या ते बुद्धिरनुरूपा वरानना । गुणवृद्धिकरी धन्या, यथा चन्द्रस्य चन्द्रिका ॥ ४॥ भर्तृस्नेहपरा पट्टी, सर्वकार्यविशारदा । बलसम्पादिका गेहभरनिर्वहणक्षमा ॥ ५ ॥ विशालदृष्टिरप्येषा, सूक्ष्मदृष्टिरुदाहृता । सर्वसुन्दरदेहापि, द्वेषहेतुर्जडात्मनाम् ।। ६ ॥ अथवा-मलक्षयेण जनिता, पुरे निर्मलमानसे । या च सुन्दरतापुत्री, तस्याः को वर्णनक्षमः ? ॥ ७ ॥ अत एव प्रकर्षोऽपि, नेदानी बहु वर्ण्यते । अनन्तगुण एवायं, जनयित्र्या विभाव्यते ॥ ८ ॥ वत्स! किं बहुनोक्तेन ?, धन्यस्त्वं सर्वथा जने । | यस्येदृशं महाभाग, संपन्नं ते कुटुम्बकम् ॥९॥ अत एव वयं चित्ते, साशङ्काः साम्प्रतं स्थिताः । आकर्ण्य रसनालाभं, नोचितेयं यतस्तव ॥ १०॥ मा भूदुद्धेर्विघाताय, सपत्नी मत्सरादियम् । विशेषतः प्रकर्षस्य, तेन चिन्तातुरा वयम् ।। ११ । किं वा कालविलम्बेन?, प्रस्तुतं प्रविधीयताम् । ततो यथोचितं ज्ञात्वा, युक्तं यत्तत्करिष्यते ॥ १२ ॥ मातुलनेहबद्धात्मा, प्रकर्षः प्रस्थितो यदि । इदं चारुतरं जातं, क्षीरे खण्डस्य योजनम् ॥ १३ ॥ तदेतौ सहितावेव, गच्छतां कार्यसिद्धये । युवाभ्यां न तु कर्तव्या, चिन्तेति प्रतिभाति मे ॥ १४॥ * ततो विचक्षणेन बुद्ध्या चाभिहितं यदाज्ञापयति तातः, ततो निपतितौ गुरूणां चरणेषु विमर्शप्रकर्षों कृतमुचितकरणीयं प्रवृत्तौ गन्तुं इतश्च तदा शरत्कालो वर्तते, स च कीदृशः?-शस्यसम्भारनिष्पन्नभूमण्डलो, मण्डलाबद्धगोपालरासाकुलः । साकुलत्वप्रजाजातसारक्षणो, शरद्धेमन्तवर्णनं ॥३४॥ For Private Personel Use Only
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy