SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ उपमितौ पीठबन्धः ॥६४॥ रोरो नीरोगः स्यात् ?, ततो मनसि निरूपयता तेन पुनः पर्यकल्पि, अये विद्यत एवास्य रोगनिराकरणोपायः, यतोऽस्ति मम चारु भेष- विमला जत्रितयं, तद्यथा-एक तावद्विमलालोकं नाम परमाजनं, तद् विधानेन प्रयुज्यमानं समस्तनेत्ररोगान्नाशयति, सूक्ष्मव्यवहितातीतभावि- लोकतान्त्वभावविलोकनदक्षं चक्षुः संपादयति, तथा द्वितीयं तत्त्वप्रीतिकरं नाम सत्तीर्थोदकं, तत् पुनर्विधिना स्वाद्यमानं समस्तगदवाततानवं वि- प्रीतिकर धत्ते, दृष्टेश्चाविपरीतार्थग्रहणचतुरतां कुरुते, विशेषतः पुनरुन्मादमुद्दलयति, तृतीयं पुनरेतदेव कन्यकोपनीतं महाकल्याणकं नाम पर- महाकमान्नं, एतत्पुनः सम्यङ् निषेव्यमानं निःशेषरोगगणं समूलकाष कषति तथा पुष्टिं जनयति धृतिं वर्धयति बलमुज्वलयति वर्णमुत्कर्ष-18 ल्याणक यति मनःप्रसादं संपादयति वयस्तम्भं विधत्ते सवीर्यतां करोति और्जित्यं प्रवणयति, किम्बहुना ?, अजरामरत्वमपि निःसन्देहमेतत्स- भेषजत्रयम् निधापयति, तस्मादनेनौषधत्रयेण सम्यगुपक्रम्यैनं तपखिनं व्याधिभ्यो मोचयामीति तेन मनसि सिद्धान्तः स्थापितः । तदेतत्सद्धर्माचार्योऽपि जीवगोचरं समस्तं चिन्तयत्येव, तथाहि-यदा निश्चितं तेन प्राक्प्रवृत्तिदर्शनेन यथा भव्योऽयं जीवः, केवलं प्रबलकर्मकलाss-18 कुलितचेताः सन्मार्गात्परिभ्रष्टः, तदा भवति गुरोरयमभिप्रायः यथा-कथं पुनरेषोऽस्माद्रोगस्थानीयात् कर्मजालान्मोक्ष्यते?, पर्यालोचयतश्च तात्पर्यपर्याकुलेन चेतसा सुदूरमपि गत्वा पुनरेतदेव ज्ञानदर्शनचारित्ररूपत्रयं भेषजत्रयकल्पं तन्मोचनोपायः प्रतिभासते, नापरः, तत्रेह ज्ञानमञ्जनं विज्ञेयं, तदेव परिस्फुटदर्शितया विमलालोकमुच्यते, तदेव च नयनगदसन्दोहकल्पमज्ञानमुन्मूलयति, तदेव च भूतभवद्भाविभावस्वभावाविर्भावनचतुरं जीवस्य विवेकचक्षुः संपादयति, दर्शनं पुनः सत्तीर्थोदकं बोद्धव्यं, तदेव जीवादिपदार्थगोचरश्रद्धानहेतुतया तत्त्वप्रीतिकरमभिधीयते, यतश्च तदुदयसमये सर्वकर्मणामन्तःसागरोपमकोटीकोटिमात्रमवतिष्ठते, समुत्पन्नं पुनः प्रतिक्षणं तत्तानि तनूकुरुते ॥६४॥ तेन समस्तगदतानवकारक, कर्मणामिह रोगकरूपत्वात् , तदेव दृष्टिप्रख्यस्य ज्ञानस्य यथावस्थितार्थग्रहणचातुर्यमाधत्ते, तदेव च महोन्माद-12 Jain Educatholiminational For Private & Personel Use Only jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy