SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ. ३-प्र. ॥२१९॥ राज्ञोऽनुमोदना हलाकलकलः गीयन्तेऽन्तरान्तरा प्रशमसुखरसास्वादावेदनचतुराणि भगवत्साधुगुणसम्बन्धप्रवणानि श्रवणोत्सवकारीणि गीतकानि पठ्यन्ते परिशुद्धगम्भीरेण ध्वनिना सर्वज्ञप्रणीतप्रवचनोन्नतिकराणि रागादिविषधरपरममत्ररूपाणि भावसारं महास्तोत्राणि प्रवृत्तानि विविधकर| णाङ्गहारहारीणि प्रमोदातिरेकसूचकानि महानृत्त्यानि, तदेवं महता विमर्दैन सुरासुरैरिव कनकगिरिशिखरे निर्वर्तिते भगवदभिषेकमङ्गले पूजितेषु सविशेष भुवनाधिनाथबिम्बेषु विहितेषु निःशेषकृत्यविधानेषु वन्दितेषु साधुलोकेषु दत्तेषु महादानेषु सन्मानितेषु विशेषतः साध| मिकेषु मनीषिणः स्वगेहनयनाय प्रह्वीकारितो नरपतिना गजः आरोपितस्तत्र मनीषी स्थितोऽस्य स्वयमातपत्रधारकः, घोषितं च नरपतिना हर्षातिरेकरोमाञ्चितवपुषा बृहता शब्देन यदुत भो भोः सामन्ता भो भो मत्रिमहत्तमाः! समाकर्णयत यूयम्-विभूतिरत्र संसारे, नरस्य ननु तत्त्वतः । सत्त्वमेवाविगानेन, प्रसिद्धं सर्ववेदिनाम् ॥ १॥ ततो यस्याधिकं सत्त्वं, नरस्येह प्रकाशते । स शेषनरवर्गस्य, प्रभुत्वं कर्तुमर्हति ॥ २ ॥ एवं च स्थिते-सत्त्वोत्कर्षस्य माहात्म्यं, यदत्रास्य मनीषिणः । तदृष्टमेव युष्माभिः, सर्वैरेव परिस्फुटम् ॥ ३ ॥ यत्तद्भगवताऽऽविष्टं, मादृशां त्रासकारणम् । अनेन रभसा यत्रं, याचितं तन्महात्मना ॥ ४ ॥ तदेष यावदस्माकं, सदनुग्रहकाम्यया । | गृहे तिष्ठति तावनः, स्वामी देवो गुरुः पिता ॥ ५॥ वयमस्य भवन्तश्च, सर्वे किकरतां गताः । विधूतपापमात्मानं, विनयात्करवामहे ॥ ६ ॥ ततः समस्तैस्तैरुक्तं, प्रमोदोद्धरमानसैः । यदादिशति राजेन्द्रः, कस्मै तन्नात्र रोचते ॥ ७ ॥ अत्रान्तरेऽतितोषेण, देहस्था सा मनीषिणः । विजृम्भिता विशेषेण, जननी शुभसुन्दरी ॥ ८॥ ततः सश्रीकतामाप्य, क्षणेन भुवनातिगाम् । रराज राजलोकेन, परिवा| रितविग्रहः ॥९॥ करेणुकाधिरूढेन, सह मध्यमबुद्धिना । अथाऽवाप पुरद्वारं, स्तूयमानः सुबुद्धिना ॥ १०॥ ततोच्छ्रितपताके च, | देहशोभामनोरमे । विशेषोज्वलनेपथ्ये, हर्षात्सम्मुखमागते ॥ ११ ॥ अथासौ नगरे तत्र, मनीषी तोषनिर्भरैः। एवं नागरिकैलोकः, ॥२१९॥ Jain Education a l For Private & Personel Use Only Wanelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy