________________
54
उपमितौ पीठबन्धः
॥८७॥
धर्मसामग्र्याः सुदुर्लभतां दर्शयन्तो रागादीनां भावरोगाणांचातिप्रबलतां ख्यापयन्तः स्वातत्यपरिजिहीर्षया चात्मनः साञ्जसमित्थमाच- भावरो
क्षते-यथा भद्र ! यादृशी सामग्री भवतः संपन्ना नाधन्यानामीदृशी कथञ्चन संपद्यते, न हि वयमपात्रे प्रयासं कुर्मो, यतो भागवती-| गाणां सा| यमाज्ञा—योग्येभ्य एव जीवेभ्यो ज्ञानदर्शनचारित्राणि देयानि, नायोग्येभ्यः, अयोग्यदत्तानि हि तानि न स्वार्थसंसाधकानि संजायन्ते, ध्यासाध्यप्रत्युत वैपरीत्यापत्त्याऽनर्थसन्ततिं वर्द्धयन्ति, तथा चोक्तम्-"धर्मानुष्ठानवैतथ्यात्प्रत्यपायो महान् भवेत् । रौद्रदुःखौघजनको, दुष्प्रयुक्ता- त्वविचारः दिवौषधात् ॥ १॥" ज्ञातं चास्माभिर्भगवदादिष्टं सुगुरुपारम्पर्यात् , ज्ञातं भगवत्प्रसादादेव तदुचितानुचितानां जीवानां लक्षणं, एतान्येव हि ज्ञानदर्शनचारित्राणि भगवता तेषां जीवानां सङ्ग्रहपरिच्छेदकारकाणि प्रतिपादितानि, तत्र येषामाद्यावस्थायामपि कथ्यमानानि तानि प्रीतिं जनयन्ति तत्सेविनश्चान्ये प्रतिभासन्ते ये च सुखेनैव तानि प्रतिपद्यन्ते येषां सेव्यमानानि च द्रागेव विशेष दर्शयन्ति ते लघुकर्माणः प्रत्यासन्नमोक्षाः सुदारुवद्रूपनिर्माणस्य तेषां योग्याः तथा भावरोगोच्छेदं प्रति सुसाध्यास्ते विज्ञेयाः, येषां पुनराद्यावसरे प्रतिपाद्यमानानि तानि न प्रतिभान्ति तदनुष्ठानपरायणांश्चान्यान् येऽवधीरयन्ति सद्गुरुविहितमहाप्रयत्नेन च ये प्रतिबुध्यन्ते तथाऽऽसेव्यमा-15 |नानि तानि येषां कालक्षेपेण विशेष दर्शयन्ति पुनः पुनरतिचारकारका निश्चयेन ते गुरुकर्माणो व्यवहितमोक्षा मध्यमदारुवद्रूपनिर्माणस्य
सद्गुरुपरिशीलनया तेषां योग्यतां प्रतिपद्यन्ते तथा भावरोगोपशमं प्रति ते कृच्छ्रसाध्या मन्तव्याः, येभ्यः पुनरेतानि निवेद्यमानानि न | कथञ्चन रोचन्ते प्रयत्नशतैरपि संपाद्यमानानि येषु न क्रमन्ते तदुपदेष्टारमपि प्रत्युत ये द्विषन्ति ते महापापा अभव्याः अत एवैका-13
॥८७॥ न्तेन तेषामयोग्याः तथा भावव्याधिनिबर्हणं प्रत्यसाध्यास्तेऽवगन्तव्या इति, तदिदं सौम्य! यद् भगवत्पादप्रसादेनास्माभिर्लक्षणमवधारितं अनेन लक्षणेन यथा त्वमात्मस्वरूपं कथयसि यथा च वयं भवत्स्वरूपं लक्षयामः तथा त्वं परिशीलनागम्यः कृच्छ्रसाध्यो वर्त्तसे, एवं
Jain Education
a
l
For Private & Personel Use Only
K
inelibrary.org