________________
उपमिती पीठबन्धः
॥८८॥
च स्थिते न भवतो महाप्रयत्नव्यतिरेकेण रागादिरोगोपशममुपलभामहे, तस्माद्वत्स ! यद्यद्यापि न भवतः सर्वसङ्गत्यागशक्तिर्विद्यते ततोऽत्र || देशविरवितते भागवते प्रवचने कृत्वा भावतोऽविचलमवस्थानं विहायाशेषाकाङ्क्षाविशेषान् भगवन्तमेवाचिन्त्यवीर्यातिशयपरिपूर्णतया निःशेषदो-|
तिग्रहः पशोषणसहिष्णुमनवरतं चेतसि गाढभक्त्या व्यवस्थापयन् देशविरत एवावतिष्ठस्व, केवलमनवरतमेतदेव ज्ञानदर्शनचारित्ररूपं त्रयमुत्तरोत्तरक्रमेण विशिष्टं विशिष्टतरं विशिष्टतमं भवता यत्नेनासेवनीयं, एवमाचरतस्ते भविष्यति रागादिरोगोपशमो, नान्यथेति । या चेयमीदृशी सदुपदेशदाने प्रवर्त्तमानानां भगवतां सद्धर्मगुरूणामस्य जीवस्योपरि दया सैव अस्य परमार्थतः परिपालनक्षमा परिचारिका विज्ञेया, ततोऽयं जीवः प्रतिपद्यते तदानीं तद्गुरुवचनं करोति यावज्जीवं मयैतदेवं कर्त्तव्यमिति निश्चयं तिष्ठति देशविरतः कियन्तमपि कालमत्र भगवन्मतमन्दिरे, पालयति धनविषयकुटुम्बाद्याधारभूतं भिक्षापात्रकल्पं जीवितव्यं । तस्मिन्नवसरे एवं च तिष्ठतस्तस्य यो वृत्तान्तः सोऽधुना प्रतिपाद्यते, तत्र यदुक्तं यदुत-'सा तद्दया ददाति तस्मै तत्रितयमहर्निशं, केवलं तत्र कदन्नेऽतिमूर्च्छितस्य वनीपकस्य न तस्मिन्नादर इति' तदिहापि तुल्यमेवावसेयं तथाहि-गुरोः सम्बन्धिनी दया सम्पादयत्येवास्य जीवस्यानारतं विशेषतो ज्ञानादीनि, तथापि कर्मपर
अनादर तत्रतया धनादिषु मूछितचित्तोऽयं न तानि सम्यग् बहुमन्यते, अन्यञ्च-यथा 'असौ कथानकोक्तो मोहवशेन तत् कुभोजनं भूरि । भुते, तद्दयादत्तं पुनः परमानमुपदंशकल्पं कल्पयति', तथाऽयमपि जीवो महामोहाध्मातमानसो धनोपार्जनविषयोपभोगादिषु गाढमाद्रि-1
यते, गुरुदययोपनीतं तु व्रतनियमादिकमनादरेणान्तराऽन्तरा सेवते वा न वा, यथा-'असौ तद्दयोपरोधेन तदञ्जनं क्वचिदेव नेत्रयोनिधित्ते' तथाऽयमपि जीवः सद्गुरुभिरनुकम्पया प्रेर्यमाणोऽपि यदि परं तदनुरोधेनैव प्रवर्त्तते तथा ज्ञानमभ्यस्यति तदपि कचिदेव, न स
दा, यथा च-'असौ तत्तीर्थोदकं पातुं तद्वचनेनैव प्रवर्त्तते' तथाऽयमपि जीवः प्रमादपरायत्ततयाऽनुकम्पापरगुरुचोदनयैव सम्यग्दर्शन
पुनर्धर्म
Jain Education
a
l
For Private & Personel Use Only
ENeelibrary.org