________________
संकेतो
उपमितौ द्वि.२-अ.
द्वाधः
॥१३८॥
पुरुषः, अतस्तदेवानेनात्माभिधानमाख्यातमनेन चात्मचरितं सर्वमिदं घटमानकमेव निवेदयितुं प्रक्रान्तं, तथाहि-असांव्यवहारिकजीव-x राशिरत्रासंव्यवहारनगरम् , एकेन्द्रियजातयः पञ्चापि पृथिव्यप्तेजोवायुवनस्पतिरूपास्तेषां स्थानं एकाक्षनिवासं, विकलेन्द्रियाणां द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियलक्षणानां स्थानं विकलाक्षनिवासं, पञ्चेन्द्रियतिरश्चां निलयः पञ्चाक्षपशुसंस्थानम् , एकजन्मप्रायोग्यं कर्मप्रकृतिजालमेकभववेद्या गुटिकेत्युच्यते, तदुदयेन भवन्त्येव नानाविधरूपाणि, संपद्यन्ते एव विविधसुखदुःखानि कार्याणि, अजरामरश्चायं पुरुषः, ततो युक्तमेवास्यानन्तमपि कालमवस्थानं, संसारिजीवस्य चात्र भद्र! भवन्येव कृमिपिपीलिकादिरूपाणि, किमत्राश्चर्यम् ?, अथवा मुग्धबुद्विरद्यापि वत्सो न जानीते यदस्य स्वरूपं, वत्स! न संभवत्येव भवनोदरे तत्संविधानकं यदस्य संसारिजीवस्य संबन्धिनि चरिते नावतरति, तद्वत्स! निवेदयतु तावदेषः सर्व यथावृत्तं, पश्चात्तवाहमस्य भावार्थ निराकुला कथयिष्यामि, भव्यपुरुषेणोक्तम् यदाज्ञापयत्यम्बेति-उत्पत्तिस्तावदस्यां भवति नियमतो वर्यमानुष्यभूमौ, भव्यस्य प्राणभाजः समयपरिणतेः कर्मणश्च प्रभावात् । एतच्चाख्यातमत्र प्रथममनु ततस्तस्य बोधार्थमित्थं, प्रक्रान्तोऽयं समस्तः कथयितुमतुलो जीवसंसारचारः ॥ १ ॥ स च सदागमवाक्यमपेक्ष्य भो!, जडजनाय च तेन निवेद्यते । बुधजनेन विचारपरायणस्तदनु भव्यजनः प्रतिबुध्यते ॥ २ ॥ प्रस्तावेऽत्र निवेदितं तदतुलं संसारविस्फूर्जितं, धन्याना| मिदमाकलय्य विरतिः संसारतो जायते । येषां त्वेष भवो विमूढमनसां भोः! सुन्दरो भासते, ते नूनं पशवो न सन्ति मनुजाः कार्येण मन्यामहे ॥ ३ ॥ इत्युपमितभवप्रपञ्चायां कथायां संसारिजीवचरिते तिर्यग्गतिवक्तव्यतावर्णनो नाम द्वितीयः प्रस्तावः समाप्तः॥२॥
DEED
॥१३८॥
Jain Educatio
n
al
For Private & Personel Use Only
A
w
.jainelibrary.org