SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ. ३-प्र. अथ तृतीयः प्रस्तावः। ॥१३९॥ भवप्रपञ्चस्तिर्यक्षु, वर्तमानस्य देहिनः । एष प्रोक्तो मनुष्यत्वे, यत्स्यात्तदधुनोच्यते ॥ १॥ संसारिजीव उवाच-ततोऽहं भद्रे ! अ-IG गृहीतसङ्केते! समास्वादितैकभववेद्यगुटिकः प्रवृत्तो गन्तुम् , इतश्चास्त्यस्यामेव मनुजगतौ नगर्या भरताभिधानः पाटकः, तस्य च विशेषकभूतमस्ति जयस्थलं नाम नगरं, तत्र च महानृपतिगुणसंपदालिङ्गितमूर्तिः पद्मो नाम राजा, तस्य च रतिरिव मकरकेतनस्य नन्दा नाम प्रधानदेवी, ततोऽहं तस्याः कुक्षौ प्रवेशितो भवितव्यतया, स्थितस्तत्रोचितकालं, निर्गतः सह पुण्योदयेन, दृष्टो नन्दया, संपन्नस्तस्याः पुत्रो मम जात इत्यभिमानो, निवेदितः प्रमोदकुम्भाभिधानेन दासदारकेण नरपतये, प्रादुर्भूतः सुतो मे इति समुत्पन्नस्तस्याप्यनुशयः, हर्षविशेषादुल्लसितो गात्रेषु पुलकोद्भेदः, दापितं निवेदकदारकाय पारितोषिकं, समादिष्टो मजन्ममहोत्सवः, ततो दीयन्ते महादानानि 8 मुच्यन्ते बन्धनानि पूज्यन्ते नगरदेवताः क्रियन्ते हट्टद्वारेशोभाः शोध्यन्ते राजमार्गाः आहन्यन्ते आनन्दभेर्यः आगच्छन्ति विशेषोज्वलनेपथ्या राजकुले नागरकलोकाः विधीयन्ते तदुपचाराः प्रयुज्यन्ते समाचाराः आस्फाल्यन्ते तूर्यसंघाताः गीयन्ते धवलमङ्गलानि नृत्यन्ति ललनालोकाः सह कञ्चकिवामनकुब्जादिभिर्नरेन्द्रवृन्देनेति, ततश्चैवं वृत्ते जन्ममहानन्दे अतिक्रान्ते मासे तिरोधाय संसारिजीव इयभिधानं प्रतिष्ठितं मे नन्दिवर्द्धन इति नाम, जातो ममाप्यहमनयोः पुत्र इत्यभिमानः, ततो जनयन्नानन्दं जननीजनकयोः पञ्चभिर्धा १ प्रमोदः. २ °मार्ग. प्र. RASACRECORAN जन्ममहोत्सवः ॥१३९॥ कर Jain Education Intel For Private & Personel Use Only NEnelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy