SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ तृ. ३-अ. अविवेकितापुत्रो वैश्वानरः उपमितौल त्रीभिर्लालितः संपन्नोऽहं त्रिवार्षिकः, मम चासंव्यवहारनगरादारभ्य सकलं कालं द्विविधः परिकरोऽनुवर्त्तते, तद्यथा-अन्तरङ्गो बहिर मङ्गश्च, तत्रान्तरङ्गपरिकरमध्येऽस्ति ममाविवेकिता नाम ब्राह्मणजातीया धात्री, साऽपि प्रसूता मजन्मदिने, जातो दारकः, प्रतिष्ठितं तस्य नाम वैश्वानर इति, स चादित एवारभ्यानभिव्यक्तरूपतयाऽऽसीदेव, केवलमधुनाऽभिव्यक्तरूपः संपन्नः, ततो मयाऽसौ सह धारयन ॥१४॥ वैरकलहाभिधानौ विषमविस्तीर्णौ चरणौ दधानः परिस्थूलकठिनहस्वेयास्तेयाभिधाने जो समुद्वन्ननुशयानुपशमनामानौ विषमप्रति-IN ष्ठितावूरू बिभ्राणः पैशुन्यसंज्ञकमेकपा.न्नतं कटितटं दर्शयन परमर्मोद्घट्टननामकं वक्रं विषमं लम्बमुदरं कलितोऽन्तस्तापनामकेनाति-13 सङ्कटेनोरःस्थलेन युक्तः क्षारमत्सरसंज्ञाभ्यां विषमपरिहस्वाभ्यां बाहुभ्यां विराजमानः क्रूरतारूपया वक्रया सुदीर्घया च शिरोधरया विडम्ब्यमानोऽसभ्यभाषणादिरूपैर्वर्जितदन्तच्छदैविरलविरलैर्महद्भिर्दशनैः विगोप्यमानश्चण्डत्वासहनत्वनामकाभ्यां शुषिरमात्ररूपाभ्यां क भ्याम् उपहास्यस्थानं तामसभावसंज्ञया स्थानमात्रेण लक्ष्यमाणयाऽतिचिपिटया नासिकया बिभ्रद्भासुरतां रौद्रत्वनृशंसत्वसंज्ञाभ्यामतिरक्ततया गुजार्द्धसंनिभाभ्यां वर्तुलाभ्यां लोचनाभ्यां विनाय्यमानोऽनार्याचरणसंज्ञकेन महता त्रिकोणेन शिरसा यथार्थीकुर्वाणो वैश्वानरतां परोपतापसंज्ञकेनातिपिङ्गलतया ज्वालाकलापकल्पेन केशभारेण दृष्टो वैश्वानरो ब्राह्मणदारक इति, ततोऽनादिपरिचयादाविर्भूतो मम तस्योपरि स्नेहः गृहीतो मित्रबुद्ध्या न लक्षिता परमार्थशत्रुरूपता अविवेकितापुत्रोऽयमिति संपन्नाऽस्योपरि गाढमन्तरङ्गपरिजनतया हितकारी ममायमिति बुद्धिः, ततो लक्षितस्तेन मदीयो भावः-अये! करोत्येष ममोपरि राजपुत्रः प्रीतिं तदेनमुपसर्पामि, ततः समागतो निकटे समालिङ्गितोऽहं दर्शितः स्नेहभावः, प्ररूढश्चावयोः प्रणयः लग्ना मैत्री ततो यत्र यत्र क्वचिदहं संचरामि गृहे बहिश्च तत्र तत्र नासौ क्षणमपि मुञ्चतीति, ततो रुष्टो निजचित्तमध्ये ममोपरि पुण्योदयो वैश्वानरेण सह मैत्रीकरणेन, चिन्तितं च तेन-अये! मम रि ॥१४॥ Jain Education Intel For Private & Personel Use Only Matinelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy