SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ उपमिती कमजरि! किमपगताऽधुना भवत्या दाहज्वरबाधा, कनकम खरी प्राह नहि नहि अम्ब! प्रत्युताधुना मम मतिः यदुत-अनन्तगुणा त्या दाहज्वरवाया तृ. ३-प्र. |सा वर्तते, यतः प्रज्वलितखादिराङ्गारपुञ्जायते मां प्रत्येष शशधरहतकः ज्वालाकलापायते चन्द्रिका विस्फुलिङ्गायते तारकानिकरः द | हति मामेष नलिनीदलस्रस्तरः प्लोषयन्ति सिन्दुवारहारादयः, किंबहुना ?, हतशरीरकमपि मेऽधुना पापाया दाहात्मकतया वह्निपिण्डायते, ॥ २५९॥ ततो दीर्घ निःश्वस्य मलयमअर्याभिहितं भद्रे कपिजले ! जानासि वत्सायाः किं पुनरीदृशदाहज्वरकारणं?, मया तु कर्णे स्थित्वा निवे| दितं तस्यास्तत्कन्दालिकावचनं, मलयमर्याभिहितं यद्येवं ततः किं पुनरत्र प्राप्तकालं ?, अत्रान्तरे समुत्थितो राजमार्गे शब्दः यदुत| सिद्धमेवेदं प्रयोजनं, केवलं वेलाऽत्र विलम्बते, ततः सहर्षया मयाऽभिहितं-स्वामिनि ! गृहीतः शब्दार्थः ?, सा प्राह-बाढं गृहीतः, मयाऽभिहितं यद्येवं ततः सिद्धमेव वत्सायाः कनकमञ्जर्याः समीहितं स्पन्दते च मम वामलोचनं अतो नात्र सन्देहो विधेयः, मल| यमलरी प्राह-कोऽद्यापि सन्देहः ?, सिध्यत्येवेदं, अत्रान्तरे कनकमञ्जर्या एव ज्येष्ठा भगिनी मणिमञ्जरी नाम, सा समारुह्य हऱ्यातलं कनकमञ्ज| सहर्षा निषण्णाऽस्मत्समीपे, मयाऽभिहितं वत्से! मणिमचरि! निर्दुःखसुखतया कठोरा त्वमसि, सा प्राह-कथं ?, मयोक्तं-या त्व रीवाचादमेवमस्मासु विषादवतीषु सहर्षा दृश्यसे, मणिमर्याऽभिहितं-अथ किं क्रियतां ? न शक्यते गोपयितुं महन्मे हर्षकारणं, मयोक्तं-आ दत्ता नन्दिख्याहि वत्से! कीदृशमिति, मणिमर्योक्तंाताऽहमासं तातसमीपे निवेशिता तातेन निजोत्सङ्गे, तदा च तातस्य कनकशेखरः पा |वर्धनाय ववर्ती वर्तते, ततस्तं प्रति तातेनाभिहितं-पुत्र! येनानेन नन्दिवर्धनेन महाबलावपि तौ समरसेनद्रुमौ लीलया विनिपातितौ, स नैष सामान्यः पुरुषः न चास्य सुकृतस्य वयं जीवितदानेनापि निष्क्रयं गच्छामः तदिदमत्र प्राप्तकालं जीवितादपि वल्लभतरे ममैते मणि- ॥२५९॥ 15 मञ्जरीकनकम जयौं, दत्ता चेयं पूर्वमेवास्यैव महत्तमसहोदराय शीलवर्धनाय, इयं तु कनकमलरी साम्प्रतमस्मै नन्दिवर्द्धनाय दीयतामिति,I Jain Education a l For Private & Personel Use Only Alainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy