________________
उपमितौ
तृ. ३-प्र.
॥ २६५ ॥
उ. भ. २३
सांवत्सरवचनेन पाणिग्रहणं भ्रान्तानि मण्डलानि प्रयुक्ता आचाराः विहिता लोकोपचाराः, वृत्तो महता चिमर्देन विवाहयज्ञः, प्रविष्टोऽहमपहसितसुरभवने कनकमञ्जरीसनाथे वासभवने अवगाहितः सुरतामृतसागरः, एवं च प्रवर्धमानानुरागयोरावयोर्गतानि कतिचिद्दिनानि इतश्च विभाकरस्य कृतं व्रणकर्म प्रगुणीभूतः शरीरेण जातो मया सहास्य स्नेहभावः समुत्पन्नो विश्रम्भः, अन्यदा विधाय बहुमानं प्रहितः सपरिकरोऽसौ स्वस्थाने कनकचूडराजेन, येऽपि तेऽम्बरीषनामानञ्चरटा वीरसेनप्रभृतयो हते प्रवरसेने प्रतिपन्नभृत्यभावा मया सह पूर्वमागताः तेऽपि कृतसन्माना मया विसर्जिता गताः स्वस्थाने, ततोऽहं विगतचिन्तासन्तापस्ताभ्यां रत्नवती कनकमञ्जरीभ्या|मानन्दमहोदधिमवगाहमानः स्थितस्तत्रैव कियन्तमपि कालं, अस्यापि च व्यतिकरस्य परमार्थतः स एव पुण्योदयः कारणं, मम तु महा| मोहवशेन तदा प्रतिष्ठितं हृदये यदुत - अहो हिंसावैश्वानरयोः प्रभावातिशयः, अनयोर्हि माहात्म्येन मयेयं निरुपमानन्दामृतरसकूपिका कनकमञ्जरी लब्धेति, यतः कथितं तेतले : कपिञ्जलया कनकचूडराजादाकर्णितं मणिमञ्जरीवचनं यथा --- यतोऽनेन नन्दिवर्धनकुमारेण महाबलावपि द्रुमसमरसेनौ लीलया विनिपातितौ तस्मादस्मै युक्तेयं दातुं कनकमञ्जरीति, तौ च द्रुमसमरसेनौ मया हिंसावैश्वानरप्रभा - वादेव विनिपातितौ, तस्मात्परमार्थतो हिंसावैश्वानराभ्यामेव ममेयं कनकमञ्जरी संपादितेति, ततो जातं मे गाढतरं हिंसावैश्वानरस्नेहप्रतिबद्धमन्तः करणं, ततो वैश्वानरवचनेन तैः क्रूरचित्ताभिधानैर्वटकैः प्रतिदिनमुपयुज्यमानैर्जनितं मे चण्डत्वं संपादितमसहनत्वं विहिता रौद्रता, निर्वर्तितो भासुररौद्रभावः गताऽङ्गाङ्गीभावं क्रूरता जातोऽहं स्वरूपं तिरोधाय साक्षादिव वैश्वानरः, ततो नापेक्षे वटकोपयोगं, किं तर्हि ? सततप्रज्वलितोऽहमाक्रोशामि हितभाषिणं ताडयामि निष्कारणमेव परिजनं, हिंसया तु पुनः पुनरालिष्यमाणस्य मे संजातमाखेटकव्यसनं, ततः प्रतिदिनं निपातयामि स्माहमनेकजन्तुसंघातं दृष्टं तन्मदीयचेष्टितं कनकशेखरेण, चिन्तितमनेन – अहो किमि -
Jain Education Intemational
For Private & Personal Use Only
वैश्वानर
हिंसयोर
नुमोदनं
कनकराजाद्युप
क्रमः
॥ २६५ ॥
jainelibrary.org