________________
उपमितौ तृ. ३-प्र.
॥२६४॥
गोधूल्या लग्नं
स्तदाकालानीयवचनस्तात इति मन्यमाना मुहुर्मुहुमा वलिततारं विलोकयन्ती सालस्यं प्रस्थिता सह कपि जलया कनकमजरी, क्रमेणातिक्रान्ता दृष्टिगोचरात् , तेतलिनाऽभिहितं-देव! किमिदानीमिह स्थितेन ?, ततोऽहं तदेव कृतककोपं वदनं तदेव मुश्च मुश्च कठोरदय! मुञ्चेति वचनं तच विलसद्दशनकिरणरजितमधरबिम्बं तदेव च हर्षातिरेकसूचकममलकपोलविस्फुरितं तच सद्भावसमर्पक म चरणाप्टेन भूमिलेखनं तदेव चाभिलाषातिरेकसन्दशेकं तिरश्चीनेक्षणनिरीक्षणं' तस्याः कनकम अर्याः सम्बन्धि तीव्रतरमदनदा
वरप्रवर्धकमपि प्रकृत्या महामोहवशेन तदुपशमाथेममृतबुद्ध्या वचेतसि पुनः पुनश्चारयन् प्राप्तः स्वभवनं, कृतं दिवसोचितं कर्तव्यं, अपराहे समायाता कन्दलिका, तयाऽभिहितं-कुमार! देवः समादिशति यथा-निरूपितं मया सांवत्सरैर्विवाहदिनं अद्यैव गोधूल्यां शध्यतीति, तदाकर्ण्य निमग्न इवाहं रतिसमुद्रे दापितं कन्दलिकायै पारितोषिकं, स्तोकवेलायां समायाता गृहीतकनककलशा वारनार्यः | निर्वर्तितं मे सपनकं विहितानि कौतुकानि ततो दापितानि महादानानि मोचितानि बन्धनानि पूजिता नगरदेवताः सन्मानिता गु
व विधापिता हशोभाः शोधिता राजमार्गाः पूरितः प्रणयिवर्गः गीतमम्बाजनैः नृत्तमन्तःपुरैः विलसितं राजवल्लभैः, ततो महता | विमर्दैन प्राप्तोऽहं राजभवनं प्रयुक्ता मुसलताडनादयः कुलाचाराः प्रविष्टोऽहं वधूगृहके, तत्र चामरवधूरप्युपहसन्ती रूपातिशयेन रतिमपि विशेषयन्ती मदनहरविलासैः ईषल्लम्बाधरा चक्रवाकमिथुनविभ्रमेण स्तनकलशयुगलेन सुनिविष्टनासिकावंशा रक्ताशोककिसलयाकाराभ्यां कराभ्यां कोकनदपत्रनेत्रा करिकराकारधरेणोरुदण्डद्वयेन विस्तीर्णनितम्बबिम्बा त्रिवलीतरङ्गभङ्करेण मध्यभागेन कृष्णस्निग्धकुटिलकेशा स्थलकमलयुगलानुकारिणा चरणद्वयेन कुण्डमिव मदनरसस्य राशिरिव सुखानां निधानमिव रतेः आकरो रूपानन्दरत्नानां मुनीनामपि मनोहारिणीमवस्थामनुभवन्ती महामोहतिरोहितविवेकलोचनेन मया दृष्टा कनकम जरी हृष्टचेतसा पुलकितशरीरेण कृतं प्रधान
मानि ततो दापिता प्रणायवर्गः गीतमम्बाहके, तत्र चामनासिकावंशा रत
॥२६४॥
For Private & Personal Use Only
Jain Education in
hinelibrary.org