________________
उपमिती तृ. ३-. ॥२६६॥
दमीदृशमस्यासमञ्जसं चरितं ?, तथाहि-रूपवान् कुलजः शूरः, कृतविद्यो महारथः । तथाप्ययं ममाभाति, न किञ्चिन्नन्दिवर्धनः ॥ १॥ कनकराततोऽहं (यतोऽयं) हिंसयाऽऽश्लिष्टो, युक्तो वैश्वानरेण च । परोपतापनिरतो, धर्माद्दरेण वर्तते ॥२॥ अतो नोपेक्षितुं युक्तो, ममायं हितका-15
जाद्युपरिणः । वचने यदि वर्तेत, स्यादस्मै हितमुत्तमम् ॥३॥ केवलस्य च मे वाक्यं, कदाचिन्न करोत्ययम् । ताताभ्यर्णे पुनः प्रोक्तः, कुर्यात्तत्ता
क्रमः तलज्जया ॥ ४ ॥ तदेनं तातसहितः, शिक्षयामि तथा कृते । हिंसावैश्वानरौ हित्वा, स्यादेष गुणभाजनम् ॥ ५॥ ततः कृतो गृहीतार्थः कनकशेखरेण राजा, अन्यदा प्रविष्टोऽहं राजास्थाने, विहितप्रतिपत्तिर्निविष्टोऽहं नरेन्द्रसमीपे, ततः श्लाघितोऽहं कनकचूडराजेन, कनकशे-13 खरेणाभिहितं–तात! एवंविध एवायं नन्दिवर्धनः स्वरूपेण, केवलमिदमेकमस्य विरूपकं—यदेष सतां गर्हिते कुसंसर्गे वर्तते, नृपतिराह-कीदृशोऽस्य कुसंसर्गः १, कनकशेखरेणाभिहितं-अस्त्यस्य स्वरूपोपतापहेतुः सर्वानर्थकारणं वैश्वानरो नाम बालवयस्यः, तथा विद्य-12 तेऽस्य श्रूयमाणापि जगतस्त्रासकारिणी महापापहेतुर्हिसा नाम भार्या, ताभ्यां च युक्तस्यास्येक्षुकुसुमस्येव निष्फलेव शेषगुणधवलता, नृप-| तिराह-यद्येवं ततस्तयोः पापयोस्त्याग एव श्रेयान , नाश्रयणं, तथाहि-चयस्यः स विधातव्यो, नरेण हितमिच्छता । इहामुत्र च यः श्रेयान्, न लोकद्वयनाशकः॥१॥ तथा-सा भार्या विदुषा कार्या, या लोकाहादकारिका । धर्मसाधनहेतुश्च, न पुनर्दुष्टचेष्टिता ॥२॥ एवं च वदतोस्तयोर्वचनेन सततं ज्वलमानोऽपि वह्निरिव सर्पिषा गाढतरं प्रज्वलितोऽहं, ततो मया व्या-18 धूनितमुत्तमाङ्गं आस्फोटितं करतलेन भूमिपृष्ठं विमुक्तः प्रलयनिर्घाताकारो हुङ्कारः आलोकितमुग्रचलत्तारिकया दृष्ट्या तयोरभिमुखं, अभिहितश्च राजा-अरे मृतक! मदीयजीवितं वैश्वानरं हिंसां च पापतया कल्पयसि, न लक्षयसि कस्य प्रसादात्त्वयेदं राज्यं समा
॥२६६॥ सादितं, किं तर्हि ? मदीयवैश्वानरमन्तरेण भवतः पित्राऽपि स समरसेनो द्रुमो वा निहन्तुं शक्येत ?, कनकशेखरः पुनरेवमभिहितः
SARARASI
Jan Education
a
l
For Private Personel Use Only