SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ उपमिती तृ. ३-. ॥२६६॥ दमीदृशमस्यासमञ्जसं चरितं ?, तथाहि-रूपवान् कुलजः शूरः, कृतविद्यो महारथः । तथाप्ययं ममाभाति, न किञ्चिन्नन्दिवर्धनः ॥ १॥ कनकराततोऽहं (यतोऽयं) हिंसयाऽऽश्लिष्टो, युक्तो वैश्वानरेण च । परोपतापनिरतो, धर्माद्दरेण वर्तते ॥२॥ अतो नोपेक्षितुं युक्तो, ममायं हितका-15 जाद्युपरिणः । वचने यदि वर्तेत, स्यादस्मै हितमुत्तमम् ॥३॥ केवलस्य च मे वाक्यं, कदाचिन्न करोत्ययम् । ताताभ्यर्णे पुनः प्रोक्तः, कुर्यात्तत्ता क्रमः तलज्जया ॥ ४ ॥ तदेनं तातसहितः, शिक्षयामि तथा कृते । हिंसावैश्वानरौ हित्वा, स्यादेष गुणभाजनम् ॥ ५॥ ततः कृतो गृहीतार्थः कनकशेखरेण राजा, अन्यदा प्रविष्टोऽहं राजास्थाने, विहितप्रतिपत्तिर्निविष्टोऽहं नरेन्द्रसमीपे, ततः श्लाघितोऽहं कनकचूडराजेन, कनकशे-13 खरेणाभिहितं–तात! एवंविध एवायं नन्दिवर्धनः स्वरूपेण, केवलमिदमेकमस्य विरूपकं—यदेष सतां गर्हिते कुसंसर्गे वर्तते, नृपतिराह-कीदृशोऽस्य कुसंसर्गः १, कनकशेखरेणाभिहितं-अस्त्यस्य स्वरूपोपतापहेतुः सर्वानर्थकारणं वैश्वानरो नाम बालवयस्यः, तथा विद्य-12 तेऽस्य श्रूयमाणापि जगतस्त्रासकारिणी महापापहेतुर्हिसा नाम भार्या, ताभ्यां च युक्तस्यास्येक्षुकुसुमस्येव निष्फलेव शेषगुणधवलता, नृप-| तिराह-यद्येवं ततस्तयोः पापयोस्त्याग एव श्रेयान , नाश्रयणं, तथाहि-चयस्यः स विधातव्यो, नरेण हितमिच्छता । इहामुत्र च यः श्रेयान्, न लोकद्वयनाशकः॥१॥ तथा-सा भार्या विदुषा कार्या, या लोकाहादकारिका । धर्मसाधनहेतुश्च, न पुनर्दुष्टचेष्टिता ॥२॥ एवं च वदतोस्तयोर्वचनेन सततं ज्वलमानोऽपि वह्निरिव सर्पिषा गाढतरं प्रज्वलितोऽहं, ततो मया व्या-18 धूनितमुत्तमाङ्गं आस्फोटितं करतलेन भूमिपृष्ठं विमुक्तः प्रलयनिर्घाताकारो हुङ्कारः आलोकितमुग्रचलत्तारिकया दृष्ट्या तयोरभिमुखं, अभिहितश्च राजा-अरे मृतक! मदीयजीवितं वैश्वानरं हिंसां च पापतया कल्पयसि, न लक्षयसि कस्य प्रसादात्त्वयेदं राज्यं समा ॥२६६॥ सादितं, किं तर्हि ? मदीयवैश्वानरमन्तरेण भवतः पित्राऽपि स समरसेनो द्रुमो वा निहन्तुं शक्येत ?, कनकशेखरः पुनरेवमभिहितः SARARASI Jan Education a l For Private Personel Use Only
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy