________________
उपमितौ .४-प्र.
॥३५५॥
भोगानामेष वर्तते । तथापि जायते नास्य, स्तोकाऽपि विरतौ मतिः॥ ८३ ॥ ततश्च गाढलौल्येन, तथाभूतोऽपि सेवते । प्रमादवृन्दभो-2 कथोपनय: ज्यानि, वार्यमाणो विवेकिभिः ॥ ८४॥ शतप्राप्तौ सहनेच्छा, सहस्र लक्षरोचनम् । लक्षे कोटिगता बुद्धिः, कोटौ राज्यस्य वाञ्छनम् | ॥८५॥ राज्ये देवत्ववाञ्छाऽस्य, देवत्वे शक्रतामतिः । शक्रत्वेऽपि गतस्यास्य, नेच्छापूर्तिः कथञ्चन ।। ८६ ॥ सुपुत्रैर्वरयोषाभिः, सर्वकामैर्मुहुर्मुहुः । नास्याभिलाषविच्छित्तिः, कोटिशोऽपि निषेवितैः ।। ८७ ॥ संगृह्णाति ततो मूढः, सर्वार्थान सुखकाम्यया । ते तु दुःखाय जायन्ते, सज्वरस्येव भोजनम् ॥ ८८ ॥ जलज्वलनदायादचौरराजादि भिस्तथा । तस्यार्थभोजनस्योञ्चैबलाद्वान्तिर्विधाप्यते ॥ ८९ ॥ हृत्कलमलकं घोरं, वम्यमानः सहत्ययम् । आराटीर्मुञ्चति प्राज्याः, कृपाहेतुर्विवेकिनाम् ।। ९०॥ तदेषा चारुसर्वाङ्गि!, चित्तविक्षेपमण्डपे । जीवस्य विलसत्युच्चैस्तृष्णानाम्नी सुवेदिका ॥ ९१ ॥ यत्पुनश्चिन्तयत्येवं, तदा वेल्लहलः किल । वाताक्रान्तं शरीरं मे, ततोऽभूद्वमनं मम ॥ ९२ ॥ एतञ्च रिक्तकोष्ठत्वाद्वायुनाऽभिभविष्यते । अतः संप्राणयामीदं, भुजे भूयोऽपि भोजनम् ॥ ९३ ॥ जीवोऽपि चिन्तयत्येव, तदिदं तारवीक्षणे! । पापज्वरवशादुच्चैर्नष्टे विभवसञ्चये ॥ ९४ ।। मृतेषु च कलत्रेषु, पुत्रेषु स्वजनेषु च । अन्येषु च विनष्टेषु, चित्ताबन्धेषु मन्यते ॥ ९५ ॥ न मया चेष्टितं नीत्या, न कृतं चार पौरुषम् । नाश्रितो वा वरस्वामी, न कृता वा प्रतिक्रिया ॥ ९६ ॥ तेनेदं मम सर्वखं, पत्नी वा चारुदर्शना । पुत्रा वा बान्धवा वापि, विनष्टाः पश्यतोऽपि मे ।। ९७ ॥ न चैषां विरहे नूनं, वर्तेऽहं क्षणमप्यतः। उपार्जयामि भूयोऽपि, तान्येवोत्साहयोगतः ॥ ९८ ॥ उपार्जितानि सन्नीत्या, रक्षिष्यामि प्रयत्नतः । अजागलस्तनस्येव, जीवितव्यं वृथा|ऽन्यथा ॥ ९९ ॥ सर्वमस्य विजानीहि, तदिदं सुभ्र! भावतः । जीवस्यास्य विपर्यासनामविष्टरचेष्टितम् ॥ १०॥ यथा च भोक्तुमा- ॥३५५॥ रब्धः, स निर्लज्जतया पुनः । पश्यतः सर्वलोकस्य, वान्तिसंमिश्रभोजनम् ॥ १०१ ॥ ततः सपरिवारेण, तेन पूत्कुर्वता भृशम् । वारितः
Jain Education in
For Private & Personel Use Only
Mjainelibrary.org