SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ कथोपनयः उपमितौ च. ४-प्र. |समयज्ञेन, तद्दोषाश्च निवेदिताः ॥ १०२ ॥ स तु तत्र गुणारोपाद्भोजने बद्धमानसः । तं रटन्तमनालोच्य, भक्षणं कृतवानिति ॥१०३॥ तथाऽयमपि चावङ्गि! जीवः कर्ममलीमसः । भुक्तोत्सृष्टेषु भोगेषु, निर्लजः संप्रवर्तते ॥ १०४ ॥ परमाणुमया ह्येते, भोगाः शब्दादयो मताः । सर्वे चैकैकजीवेन गृहीताः परमाणवः ॥ १०५ ॥ गृहीत्वा मुक्तपूर्वाश्च, बहुशो भवकोटिषु । भुक्तवान्तास्ततः सत्यमेते शब्दादयोऽनघे ! ॥ १०६॥ यच्चास्य किञ्चिल्लोकेऽत्र, चित्ताबन्धविधायकम् । जीवस्य वस्तु सन्नेत्रे!, तत्सर्व पुद्गलात्मकम् ॥ १०७ ।। तथापि भद्रे! पापात्मा, पश्यतां विमलात्मनाम् । आबद्धचित्तस्तत्रैव, जम्बाले संप्रवर्तते ॥ १०८ ॥ कृपापरीतचित्ताश्च, भोगकर्दमलम्पटम् । तं जीवं वारयन्त्येते, धर्माचार्याः प्रयत्नतः ॥ १०९ ॥ कथम्?-अनन्तानन्दसवीर्यज्ञानदर्शनरूपकः । देवस्त्वं भद्र! नो युक्तमतो भोगेषु | वर्तनम् ॥ ११० ॥ अन्यच्चामी विवर्तन्ते, सर्वे भोगाः क्षणे क्षणे । अपरापररूपेण, तुच्छमास्थानिबन्धनम् ।। १११ ।। वान्ताशुचिसमा|श्चैते, वर्णितास्तत्त्वदर्शिभिः । भद्रः परमदेवोऽपि, नातोऽभून् भोक्तुमर्हति ॥ ११२ ॥ दुःखोपढौकिताश्चामी, दुःखरूपाश्च तत्त्वतः । दुःखस्य कारणं तेन, वर्जनीया मनीषिणा ॥ ११३ ॥ ये च बाह्याणुनिष्पन्नास्तुच्छा गाढमनात्मकाः । तेषु कः पण्डितो रागं, कुर्यादात्मस्वरूपवित् ? ॥ ११४ ॥ अतो ममोपरोधेन, भद्र ! भोगेषु कुत्रचित् । अन्येषु च प्रमादेषु, मा प्रवर्तिष्ट साम्प्रतम् ।। ११५ ॥ तदेवं पद्मपत्राक्षि!, निवारयति सद्गुरौ । प्रमादभोजने सक्तः, स जीवो हृदि मन्यते ॥ ११६ ॥ अहो विमूढः खल्वेष, वस्तुतत्त्वं न बुध्यते । आहादजनकानेष, यो भोगानपि निन्दति ॥ ११७ ॥ तथाहि-मद्यं वरस्त्रियो मांसं, गान्धर्व मृष्टभोजनम् । माल्यताम्बूलनेपथ्यविस्ताराः सुखमासनम् ॥ ११८ ॥ अलङ्काराः सुधाशुभ्रा, कीर्तिर्भुवनगामिनी । सद्रननिचयाः शूरं, चतुरङ्ग महाबलम् ॥ ११९ ॥ राज्यं | |प्रणतसामन्तं, यथेष्टाः सर्वसम्पदः । यद्येतदुःखहेतुस्ते, किमन्यत्सुखकारणम् ? ॥१२०॥ त्रिभिर्विशेषकम् । विप्रलब्धाः कुसिद्धान्तैः, शुष्क P ॥३५६॥ Jain Education For Private Personal Use Only
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy