________________
उपमितौ
तृ. ३-प्र. ॥१५८॥
भाषाकौशलो बहुविधवेषविरचनाचतुरः स्वामिकार्यबद्धकक्षो लब्धलक्ष्योऽनुपलक्ष्यश्च प्रहितस्तेनात्मीयः प्रभावो नाम पुरुषः प्रणिधिः, बोधादेशाआदिष्टश्चासौ प्रस्तुतप्रयोजनं, ततो विविधदेशेषु कियन्तमपि कालं पर्यट्य समागतः सोऽन्यदा, प्रविष्टो बोधसमीपे, विहितप्रणामो नि- प्रभावस्य षण्णो भूतले, बोधेनापि विधायोचितां प्रतिपत्तिमभिहितोऽसौ-भद्र! वर्णयात्मीयवृत्तान्तं, प्रभावः प्राह-यदाज्ञापयति देवः, अस्ति(स्मि) चरता तावदहमितो निर्गत्य गतो बहिरङ्गेषु नानादेशेषु, न लब्धो मया तत्र प्रस्तुतप्रवृत्तिगन्धोऽपि, ततो गतोऽहमन्तरङ्गेषु जनपदेषु, तत्र च दृष्टमेकत्र मया भिल्लपल्लीकल्पमाकीर्ण समन्तात्कामादिभिश्वरटैः निवासः पापिष्ठलोकानां आकरो मिथ्याभिमानस्य हेतुरकल्याणपरम्परायाः स्पर्शनचअवष्टब्धं सततं विततेन तमसा रहितं प्रकाशलेशेनापि राजसचित्तं नाम नगरं, तत्र च चूडामणिश्चरटचक्रस्य कारणं समस्तपापवृत्तीनां
भरितप्रकावज्रपातः कुशलमार्गगिरेः दुर्जयः शक्रादीनां अतुलबलपराक्रमो रागकेसरी नाम नरेन्द्रः, तस्य च चिन्तकः सर्वप्रयोजनानां अप्रतिहताज्ञःशः राजससमस्तस्थानेषु निपुणो जगद्वशीकरणे कृताभ्यासो जन्तुविमोहने पटुबुद्धिः पापनीतिमार्गेषु अनपेक्षः स्वकार्यप्रवृत्तौ परोपदेशानां निक्षिप्तस-1
चित्ते राग| मस्तराज्यभारो विषयाभिलाषो नामामात्यः, ततस्तस्मिन्नगरे यावदहं राजकुलस्याभ्यर्णभूभागे प्राप्तस्तावदकाण्ड एव समुल्लसितो बहलः को
केसरी - लाहलो, निर्गच्छन्ति घोषयता बन्दिवृन्देन प्रख्यापितमाहात्म्या लौल्यादिनरेन्द्राधिष्ठिता मिथ्याभिनिवेशादयो भूयांसः स्यन्दनाः, पूरयन्ति ।
पूजा विषया-. गलगर्जितेन दिगन्तराणि राजमार्गमवतरन्तो ममत्वादयः करिवराः, चलिता हेषारवेण बधिरयन्तो दिकचक्रवालं अज्ञानादयो वरवाजिनो,
भिलाषो | विराजन्ते गृहीतनानायुधा रणशौण्डीरतया वलामानाः पुरतो धावन्तश्चापलादयोऽसंख्येयाः पदातयः, ततः कन्दर्पप्रयाणकपटहशब्दाक-*
मन्त्री र्णनसमनन्तरं खरपवनप्रेरितमेघजालमिव क्षणमात्रेणैव विलासध्वजमालाकुलं बिब्बोकशङ्खकालाध्वनिपूरितदिगन्तरं मीलितमपरिमितं
॥१५८॥ बलं, ततस्तदवलोक्य मया चिन्तितं-अये! किमेतत् ? गन्तुमिव प्रवृत्तः क्वचिदयं राजा लक्ष्यते, तत्किमस्य गमनप्रयोजनमिति याव-16
Jan Education inteman
For Private Personel Use Only