SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ. ३-प्र. ॥१५८॥ भाषाकौशलो बहुविधवेषविरचनाचतुरः स्वामिकार्यबद्धकक्षो लब्धलक्ष्योऽनुपलक्ष्यश्च प्रहितस्तेनात्मीयः प्रभावो नाम पुरुषः प्रणिधिः, बोधादेशाआदिष्टश्चासौ प्रस्तुतप्रयोजनं, ततो विविधदेशेषु कियन्तमपि कालं पर्यट्य समागतः सोऽन्यदा, प्रविष्टो बोधसमीपे, विहितप्रणामो नि- प्रभावस्य षण्णो भूतले, बोधेनापि विधायोचितां प्रतिपत्तिमभिहितोऽसौ-भद्र! वर्णयात्मीयवृत्तान्तं, प्रभावः प्राह-यदाज्ञापयति देवः, अस्ति(स्मि) चरता तावदहमितो निर्गत्य गतो बहिरङ्गेषु नानादेशेषु, न लब्धो मया तत्र प्रस्तुतप्रवृत्तिगन्धोऽपि, ततो गतोऽहमन्तरङ्गेषु जनपदेषु, तत्र च दृष्टमेकत्र मया भिल्लपल्लीकल्पमाकीर्ण समन्तात्कामादिभिश्वरटैः निवासः पापिष्ठलोकानां आकरो मिथ्याभिमानस्य हेतुरकल्याणपरम्परायाः स्पर्शनचअवष्टब्धं सततं विततेन तमसा रहितं प्रकाशलेशेनापि राजसचित्तं नाम नगरं, तत्र च चूडामणिश्चरटचक्रस्य कारणं समस्तपापवृत्तीनां भरितप्रकावज्रपातः कुशलमार्गगिरेः दुर्जयः शक्रादीनां अतुलबलपराक्रमो रागकेसरी नाम नरेन्द्रः, तस्य च चिन्तकः सर्वप्रयोजनानां अप्रतिहताज्ञःशः राजससमस्तस्थानेषु निपुणो जगद्वशीकरणे कृताभ्यासो जन्तुविमोहने पटुबुद्धिः पापनीतिमार्गेषु अनपेक्षः स्वकार्यप्रवृत्तौ परोपदेशानां निक्षिप्तस-1 चित्ते राग| मस्तराज्यभारो विषयाभिलाषो नामामात्यः, ततस्तस्मिन्नगरे यावदहं राजकुलस्याभ्यर्णभूभागे प्राप्तस्तावदकाण्ड एव समुल्लसितो बहलः को केसरी - लाहलो, निर्गच्छन्ति घोषयता बन्दिवृन्देन प्रख्यापितमाहात्म्या लौल्यादिनरेन्द्राधिष्ठिता मिथ्याभिनिवेशादयो भूयांसः स्यन्दनाः, पूरयन्ति । पूजा विषया-. गलगर्जितेन दिगन्तराणि राजमार्गमवतरन्तो ममत्वादयः करिवराः, चलिता हेषारवेण बधिरयन्तो दिकचक्रवालं अज्ञानादयो वरवाजिनो, भिलाषो | विराजन्ते गृहीतनानायुधा रणशौण्डीरतया वलामानाः पुरतो धावन्तश्चापलादयोऽसंख्येयाः पदातयः, ततः कन्दर्पप्रयाणकपटहशब्दाक-* मन्त्री र्णनसमनन्तरं खरपवनप्रेरितमेघजालमिव क्षणमात्रेणैव विलासध्वजमालाकुलं बिब्बोकशङ्खकालाध्वनिपूरितदिगन्तरं मीलितमपरिमितं ॥१५८॥ बलं, ततस्तदवलोक्य मया चिन्तितं-अये! किमेतत् ? गन्तुमिव प्रवृत्तः क्वचिदयं राजा लक्ष्यते, तत्किमस्य गमनप्रयोजनमिति याव-16 Jan Education inteman For Private Personel Use Only
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy