________________
FRE
उपमितौ
चारित्रधमराजवर्णनं दा
शिखरं तदुदाहृतम् ॥१०॥ चतुर्वर्णमहासङ्घप्रमोदपरकारणम् । द्वादशाङ्गं पुन न, वचनं पुरमुच्यते ॥१०१॥ वास्तव्यका जनास्तत्र, च.४-प्र. के तदादेशकारिणः । त एव च चतुर्वर्णा, यथोक्तगुणभूषणाः ॥ १०२ ॥ एष एव च सारोऽत्र, यथार्थो वरमण्डपः । यतः-विना
चित्तसमाधान, पुरमेतन्न शोभते ॥ १०३ ।। वेदिका चासनं चेदं, कथितं प्रकटाक्षरैः । यथार्थमेव विज्ञेयमिदं द्वितयमनसा ।। १०४॥ ॥४४६॥
तितो येन मया सर्वमिदं भावार्थसंयुतम् । बुद्धं सोऽहं नृपं सैन्यं, भोत्स्ये नास्त्यत्र संशयः ॥ १०५॥ ततश्न-बोधावष्टम्भतुष्टात्मा, स * प्राह निजमातुलम् । माम! वर्णय राजानं, येनाहमवधारये ॥ १०६॥ ततस्तन्मातुलेनोक्तं, वत्स! योऽयं नराधिपः । लोके चारित्रध
मोऽयं, प्रसिद्धोऽत्यन्तसुन्दरः॥ १०७॥ अनन्तवीर्यों विख्यातः, प्रगुणों जगते हितः । समृद्धः कोशदण्डाभ्यां, ज्ञेयः सर्वगुणाकरः ॥१०८ ॥ यान्यस्य वत्स! दृश्यन्ते, चत्वारि वदनानि भोः! । तेषां नामानि ते वक्ष्ये, वीर्याणि च निबोध मे ॥ १०९॥-दानं शीलं तपस्तात!, चतुर्थ शुद्धभावनम् । एतानि ननु वाणां, नामान्येषां यथाक्रमम् ॥ ११ ॥ तत्राचं दापयत्यत्र, पात्रेभ्यो जैनसपुरे । सज्ज्ञानं मोहनाशार्थमभयं जगतः प्रियम् ॥ १११ ॥ तथा-सद्धर्माधारदेहानां, यदुपग्रहकारणम् । आहारवस्त्रपात्रादि, दीयतामिति भाषते ॥ ११२ ॥ दीनान्धकृपणेभ्यश्च, दीयमानं कृपापरैः । आहारादिकमेतद्भो!, वदनं न निषेधति ॥ ११३ ॥ गवाश्वभूमिहेमानि, यच्चान्यदपि तादृशम् । तन्नेच्छति गुणाभावादीयमानमिदं मुखम् ॥ ११४ ॥ अन्यच-सदाशयकरं वक्रमाप्रहच्छेदकारकम् । इदं जगति लोकानामनुकम्पाप्रवर्तकम् ॥ ११५ ॥ दानाख्यं तदिदं भद्र!, वर्णितं प्रथमं मुखम् । भूपतेरस्य शीलाख्यं, द्वितीयमधुना शृणु ॥ ११६॥ य एते साधवो वत्स!, वर्तन्ते जैनसत्पुरे । यदिदं भाषते वक्र, तत्ते सर्व प्रकुर्वते ॥ ११७ ॥ अष्टादश सहस्राणि, नियमानां नरोत्तमाः । अस्यादेशेन कुर्वन्ति, सदैते वत्स! साधवः ॥ ११८॥ इदमेव हि सर्वस्खमिदमेव विभूषणम् । इदमालम्बनं
नादीनि
वक्राणि
॥४४६॥
Jain Educat
onal
For Private & Personal Use Only
Kww.jainelibrary.org