SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ उपमितौ च.४-प्र. ॥४४५॥ भवचक्रपराङ्मुखाः ॥ ८२ ॥ येषामेषा स्थिता चित्ते, धन्यानां वत्स! वेदिका । नेन्द्र देवों भूपैर्नान्यैस्तेषां प्रयोजनम् ॥ ८३ ॥ ए-1 पाऽपि नूनमस्यैव, निविष्टा वरभूपतेः । आस्थानार्थ विधात्रेति, वत्स! सुन्दरवेदिका ।। ८४ । इयं निःस्पृहता तात!, वर्णिता ते सुवे|दिका । जीववीयमिदं नाम, साम्प्रतं शृणु विष्टरम् ॥ ८५॥ जीववीर्यमिदं येषां, परिस्फुरति मानसे । सुखमेव परं तेषां, दुःखानामुद्भवः कुतः ॥ ८६ ॥ अयं हि राजा दीप्ताङ्गो, दृश्यते यश्चतुर्मुखः । निविष्टोऽत्र जगद्वन्धुर्दत्तास्थानो मनोरमः ॥ ८७॥ यः शुभ्रः जीववीर्यपरिवारोऽस्य, यद्राज्यं या विभूतयः । यचातुलं महत्तेजो, विष्टरं तत्र कारणम् ॥ ८८ ।। किं चात्र बहुनोक्तेन !, पुरं लोका महागिरिः ।। विष्टर | शिखरं सत्पुरं लोका, मण्डपो वरवेदिका ॥८९ ॥ राजाऽयं सह सैन्येन, राज्यं भुवनसुन्दरम् । जगच्छिष्टमिदं सर्व, माहात्म्येनास्य नसान्दति ॥ ९० ॥ तथाहि-यद्येतन भवत्यत्र, जीववीर्य वरासनम् । महामोहादिभिः सर्व, तदिदं परिभूयते ॥ ९१ ॥ विद्यमाने पुनसर्वत्स!, जीववीर्यवरासने । महामोहादयो नैव, प्रविशन्त्यत्र मण्डपे ॥ ९२ ॥ अन्यच्च-कचित्तिरस्कृतं तात!, महामोहादिभिवेलम् । इदमाविर्भवत्येव, जीववीर्यप्रभावतः ॥ ९३ ॥ इदं सिंहासनं वत्स!, यावत्र प्रकाशते । तावद्धि सर्वतोभद्रं, राजा सैन्यं गिरिः पुरम् ॥ ९४ ॥ तदिदं वर्णितं वत्स!, जीववीर्यवरासनम् । परिवारयुतो राजा, साम्प्रतं ते निवेद्यते ॥ ९५ ॥ प्रकर्षेण चिन्तित-अये। भावार्थायान्येतानि प्रतिपादितान्यनेन मे वस्तूनि तेषामेष भावार्थों मम स्फुरति हृदये यदुत-अकामनिर्जरापेक्षं, जन्तुवीये यदुत्कटम् । वबोधः | मिध्यादृष्टेविना ज्ञानं, तद्धि सात्त्विकमानसम् ॥ ९६ ॥ ये तेन संयुता लोका, वास्तव्यास्ते प्रकीर्तिताः । त एव तत्प्रभावेण, प्रयान्ति | | विबुधालये ॥ ९७ ॥ धनपुत्रकलत्रादेः, शरीरात्कर्मणस्तथा । अन्योऽहं भेदतो दुष्टा, महामोहादिशत्रवः ॥ ९८ ॥ अज्ञातजैनसिद्धान्त, | ॥४४५॥ प्राकमेंनिजेरणाजने । या स्यादेवंविधा बुद्धिः, स विवेक इहेष्यते ॥९९॥ युग्मम् । विवेकादप्रमत्तत्वं, कषायादि निवतेने । यद्भवल्लघुदोषाणा, RAN उ.म.३० Jan Educational For Private Personal Use Only Iw.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy