________________
उपमिती
च. ४-प्र.
॥४४४॥
"हिणेषु अवष्टश्नन्ति परीषहेषु स्मयन्ते दिव्याधुपसर्गेषु गृहयंति प्रवचनमालिन्यं वञ्चयन्तीन्द्रियधूर्त्तगणं लुभ्यन्ति तपश्चरणेषु गृध्यन्ति मोहाद्या "वैयावृत्याचरणेषु अभ्युपपद्यन्ते सद्ध्यानयोगेषु तृष्यन्ति परोपकारकरणेषु निन्नन्ति प्रमादचौरवृन्दं बिभ्यति भवचक्रभ्रमणात् जुगुप्सन्ते * बान्धवाः "विमार्गचारिता रमन्ते निर्वृतिनगरीगमनमार्गे उपहसन्ति विषयसुखशीलतां उद्विजन्ते शैथिल्याचरणात् शोचन्ति चिरन्तनदुश्चरितानि "गर्हन्ते निजशीलस्खलितानि निन्दन्ति भवचक्रनिवासं आराधयन्ति जिनाज्ञायुवत्ति प्रतिसेवन्ते द्विविधशिक्षाललनां ॥" तदेवं सर्वकार्याणि, महामोहादिभूभुजाम् । एतेषु माम! दृश्यन्ते, जैनेषु सुपरिस्फुटम् ॥ ६९ ॥ तत्कथं भवता प्रोक्तमेवं सति ममाप्रतः । यथैते दूरतस्त्यक्ता, महामोहादिशत्रुभिः ॥ ७० ॥ विमर्शेनोदितं वत्स!, य एते भवतोदिताः । महामोहादयस्तेऽन्ये, वत्सला जैनबान्धवाः ॥ ७१॥ एते हि द्विविधा वत्स!, महामोहादयो मताः । एकेऽरयोऽत्र जन्तूनामपरेऽतुलबान्धवाः ॥ ७२ ॥ यतः-प्रथमा भवचक्रेऽत्र, पातयन्ति सदा जनम् । अप्रशस्ततया तेषां, प्रकृतिः खलु तादृशी ॥ ७३ ॥ इतरे निर्वृति लोकं, नयन्ति निकटे स्थिताः । प्रशस्तास्ते यतस्तेषां, प्रकृतिः साऽपि तादृशी ॥ ७४ ॥ तदेते शत्रुभिस्त्यक्ता, बन्धुभिः परिवेष्टिताः । महामोहादिभिर्वत्स!, मोदन्ते जैनसज्जनाः ॥७५॥ एवं च-अमी सकलकल्याणभाजिनो जैनसजनाः । निवेदिता मया तुभ्यमधुना शृणु मण्डपम् ॥७६॥ अयं चित्तसमाधानो, मण्डपः सर्वदेहिनाम् । संप्राप्तः कुरुते सौख्यमतुलं निजवीर्यतः ॥ ७७ ॥ अस्यैव भूपतेनमास्थानार्थ विनिर्मितः । वेघसा त्रिजगद्वन्धोरादरादेष मण्डपः ॥ ७८॥ नास्त्येव भवचक्रेऽत्र, सुखगन्धोऽपि सुन्दर! यावञ्चित्तसमाधानो, नैष संप्राप्यते जनैः ॥७९॥ तदेष लेशतो वत्स!, वर्णितो वरमण्डपः । एषा निःस्पृहता नाम, वेदिका ते निवेद्यते ॥८॥ ये लोका वेदिकां वत्स!, स्मरन्येना
॥४४४॥ पुनः पुनः । तेषां शब्दादयो भोगाः, प्रतिभान्ति विषोपमाः ॥ ८१॥ न तेषु वर्तते चित्तं, क्षीयते कर्मसञ्चयः । जायन्ते निर्मलत्वेन,
Jain Education in
For Private & Personel Use Only
Pragainelibrary.org