SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ उपमितौ च. ४-प्र. चारित्रधमराजवर्णनं दा ॥४४७॥ नादीमि वाणि वत्स!, साधूनां शीलमुत्तमम् ।। ११९ ॥ तेभ्यः संपूर्णमादेश, सुखमेतत्प्रयच्छति । किश्चिन्मात्रं प्रकुर्वन्ति, वचोऽस्य मुनिशेषकाः १२०॥ शीलाख्यं वदनं वत्स!, तदिदं वर्णितं मया । तृतीयं तु तपोनाम, वदनं तन्निबोध मे ।। १२१ ॥ चारित्रधर्मराजस्य, वकमेतन्मनोहरम् । आकाङ्घातिविनाशेन, जनेऽत्र कुरुते सुखम् ॥ १२२ ॥ विशिष्टज्ञानसंवेगशमसातकरं परम् । तपःसंज्ञमिदं वक्रमव्याबाघसुखावहम् ।। १२३ ।। इदमस्य नरेन्द्रस्य, वदनं वीक्ष्य सज्जनाः । आराध्य च महासरवा, निवृति यान्ति' लीलया ॥ १२४॥ तदिदं ते तपोनाम, भूपतेर्वदनं मया । कथितं साम्प्रतं वक्ष्ये, चतुर्थ शुद्धभावनम् ॥ १२५ ॥ स्मृतं निरीक्षितं भक्त्या, सज्जनैरिदमखसा । निःशेषपापसातदलनं कुरुते मुखम् ।। १२६ ॥ अस्यादेशादिमे जैना, भावयन्तीह सज्जनाः।-"समस्तवस्तुविस्तारमतितुच्छं "विनश्वरम् ।। १२७ ॥ नास्तीह शरणं लोके, दुःखपीडितदेहिनाम् । एकश्च जायते जन्तुम्रियते च भवोदधौ ।। १२८ ॥ यदिदं देहिनां "किश्चिञ्चित्ताबन्धविधायकम् । शरीरं धनमन्यद्वा, सर्व तद्भिनमात्मनः ॥ १२९ ।। मूत्राबकेदजम्बालपूरितं च कलेवरम् । तदत्रात्यन्त"बीभत्से, शुचिगन्धो न विद्यते ॥ १३० ॥ माता भूत्वा पुनर्भार्या, भवत्यत्र भवोदधौ । कर्मास्त्रवो भवत्येव, पापानुष्ठानकारिणाम् ॥ १३१॥ निवृत्तानां सदाचाराज्जायते वरसंवरः । तपसा तु भवत्येव, सततं कर्मनिर्जरा ॥ १३२ ।। मृतक जाताश्च सर्वेषु, लोको"देशेषु जन्तवः । भक्षितानि च सर्वेषु, रूपिद्रव्याणि जन्तुना ॥ १३३ ॥ संसारसागरोत्तारकारकश्च जिनोदितः । धर्मः सुदुर्लभा चात्र, "बोधिः सर्वज्ञदर्शने ।। १३४ ।। अष्टभिः कुलकम् ।” ये चैवं भावयन्त्यत्र, श्रद्धासंशुद्धबुद्धयः । आदेशं वदनस्यास्ख, ते धन्यास्ते मनखिनः ।। १३५ ।। चारित्रधर्मराजस्य, वदनं चारुदर्शनम् । इदं वत्स! प्रकृत्यैव, सर्वसौख्यकरं परम् ॥ १३६ ॥ तदेष क्दनैर्वत्स!,8 चतुर्भिः पुरवासिनाम् । एषां निःशेषसौख्यानि, करोत्येव महानृपः ॥ १३७ ॥ किंच-सर्वेषामेव सुखदो, भुवनोदरचारिणाम् । वत्स! Jain Education For Private Personel Use Only jainelibrary.org LAPT
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy