________________
चारित्रपञ्चक
उपमितौल चारित्रधर्मोऽयममृतं कस्य दुःखदम् ? ॥ १३८ । तथापि पापिनः सत्त्वा, भवचक्रनिवासिनः । एके नैनं विजानन्ति, निन्दन्त्यन्ये विपुच. ४-प्र. ण्यकाः ॥ १३९ ॥ तदेष ते महाराजश्चतुर्वदनसुन्दरः । वर्णितः साम्प्रतं वक्ष्ये, परिवारमथाधुना ॥ १४० ॥ यैषा विलोक्यते वत्स!,
शुद्धस्फटिकनिर्मला । अर्धासने निविष्टाऽस्य, नारी सर्वाङ्गसुन्दरा ॥ १४१ ॥ इयं हि विरतिर्नाम, भार्याऽस्य वरभूपतेः । समानगुण॥४४८॥
#वीर्या च, भूभुजाऽनेन वर्तते ॥ १४२ ॥ तथाहि-आहादजननी लोके, निवृतेर्मार्गदेशिका । गता तादात्म्यमेतेन, न भिन्नेयं प्रतीयते
॥ १४३ ॥ य एते पञ्च दृश्यन्ते, राजानोऽभ्यर्णवर्तिनः । एतस्यैव नरेन्द्रस्य, स्वाङ्गभूता वयस्यकाः ॥ १४४ ॥ तत्र च-आद्यः सामायिकाख्योऽयं, भूपतिर्जुनसत्पुरे । निःशेषपापविरतिं, वत्स! कारयते सदा ॥ १४५॥ छेदोपस्थापनो नाम, द्वितीयो वत्स! भूपतिः । पापानुष्ठानसवातं, विशेषेण निषेधति ॥ १४६ ॥ परिहारविशुद्धीयस्तृतीयस्तु नरेश्वरः । साधूनां दर्शयत्युप्रं, तपोऽष्टादशमासिकम् ॥ १४७ ॥ यस्त्वेष दृश्यते वत्स!, चतुर्थों वरभूपतिः। स सूक्ष्मसंपरायाख्यः, सूक्ष्मपापाणुनाशकः ॥ १४८ ॥ अत्यन्तनिर्मलो वत्स!, | निर्धूताशेषकल्मषः । एष सारो यथाख्यातः, पञ्चमो वरभूपतिः॥ १४९ ॥ शरीरं जीवितं प्राणाः, सर्वस्वं तत्त्वमुत्तमम् । चारित्रधर्मराजस्य, पञ्चाप्येते वयस्यकाः ॥ १५०॥ यस्त्वेष निकटे वत्स!, दृश्यते मूलभूपतेः । सोऽस्यैव यतिधर्माख्यः, सुतो राज्यधरः परः ॥ १५१ ।। बहिर्विलोकिता भद्र!, ये त्वया मुनिपुङ्गवाः । अत्यन्तवल्लभस्तेषामेष राजसुतः सदा ॥ १५२ ॥ यैरेष दशभिर्वत्स!, परिवारितविग्रहः । मानुषाणि प्रकुर्वन्ति, तानि यत्तन्निबोध मे ॥ १५३ ॥ योषिदाद्या क्षमा नाम, मुनीनामपि वल्लभा । तेषामुपदिशत्येषा, सदा रोषनिवारणम् ।। १५४ ।। डिम्मरूपमिदं तात!, द्वितीयमिह मार्दवम् । करोति निजवीर्येण, साधूनामतिनम्रताम् ॥ १५५ ॥ तृतीयमार्जवं नाम, डिम्भरूपमिदं सदा । सर्वत्र सरलं भावं, विधत्ते वत्स! सद्धियाम् ॥ १५६ ॥ एषा तु मुक्तता तात!, चतुर्थी ल
HSSA
HAAR
दशधा यतिधर्मः
न्निबोध मे ।। १५३ ॥ यो
करोति निजवीर्येण, साता तात!, चतुर्थी
॥४४८
ल भाव, विधत्ते वत्स! सद्रियाम् ॥ निजवीर्वण, साधूनामतिनम्रताम् ॥ येषा,
Jain Education
For Private Personal use only
ainelibrary.org