SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ चारित्रपञ्चक उपमितौल चारित्रधर्मोऽयममृतं कस्य दुःखदम् ? ॥ १३८ । तथापि पापिनः सत्त्वा, भवचक्रनिवासिनः । एके नैनं विजानन्ति, निन्दन्त्यन्ये विपुच. ४-प्र. ण्यकाः ॥ १३९ ॥ तदेष ते महाराजश्चतुर्वदनसुन्दरः । वर्णितः साम्प्रतं वक्ष्ये, परिवारमथाधुना ॥ १४० ॥ यैषा विलोक्यते वत्स!, शुद्धस्फटिकनिर्मला । अर्धासने निविष्टाऽस्य, नारी सर्वाङ्गसुन्दरा ॥ १४१ ॥ इयं हि विरतिर्नाम, भार्याऽस्य वरभूपतेः । समानगुण॥४४८॥ #वीर्या च, भूभुजाऽनेन वर्तते ॥ १४२ ॥ तथाहि-आहादजननी लोके, निवृतेर्मार्गदेशिका । गता तादात्म्यमेतेन, न भिन्नेयं प्रतीयते ॥ १४३ ॥ य एते पञ्च दृश्यन्ते, राजानोऽभ्यर्णवर्तिनः । एतस्यैव नरेन्द्रस्य, स्वाङ्गभूता वयस्यकाः ॥ १४४ ॥ तत्र च-आद्यः सामायिकाख्योऽयं, भूपतिर्जुनसत्पुरे । निःशेषपापविरतिं, वत्स! कारयते सदा ॥ १४५॥ छेदोपस्थापनो नाम, द्वितीयो वत्स! भूपतिः । पापानुष्ठानसवातं, विशेषेण निषेधति ॥ १४६ ॥ परिहारविशुद्धीयस्तृतीयस्तु नरेश्वरः । साधूनां दर्शयत्युप्रं, तपोऽष्टादशमासिकम् ॥ १४७ ॥ यस्त्वेष दृश्यते वत्स!, चतुर्थों वरभूपतिः। स सूक्ष्मसंपरायाख्यः, सूक्ष्मपापाणुनाशकः ॥ १४८ ॥ अत्यन्तनिर्मलो वत्स!, | निर्धूताशेषकल्मषः । एष सारो यथाख्यातः, पञ्चमो वरभूपतिः॥ १४९ ॥ शरीरं जीवितं प्राणाः, सर्वस्वं तत्त्वमुत्तमम् । चारित्रधर्मराजस्य, पञ्चाप्येते वयस्यकाः ॥ १५०॥ यस्त्वेष निकटे वत्स!, दृश्यते मूलभूपतेः । सोऽस्यैव यतिधर्माख्यः, सुतो राज्यधरः परः ॥ १५१ ।। बहिर्विलोकिता भद्र!, ये त्वया मुनिपुङ्गवाः । अत्यन्तवल्लभस्तेषामेष राजसुतः सदा ॥ १५२ ॥ यैरेष दशभिर्वत्स!, परिवारितविग्रहः । मानुषाणि प्रकुर्वन्ति, तानि यत्तन्निबोध मे ॥ १५३ ॥ योषिदाद्या क्षमा नाम, मुनीनामपि वल्लभा । तेषामुपदिशत्येषा, सदा रोषनिवारणम् ।। १५४ ।। डिम्मरूपमिदं तात!, द्वितीयमिह मार्दवम् । करोति निजवीर्येण, साधूनामतिनम्रताम् ॥ १५५ ॥ तृतीयमार्जवं नाम, डिम्भरूपमिदं सदा । सर्वत्र सरलं भावं, विधत्ते वत्स! सद्धियाम् ॥ १५६ ॥ एषा तु मुक्तता तात!, चतुर्थी ल HSSA HAAR दशधा यतिधर्मः न्निबोध मे ।। १५३ ॥ यो करोति निजवीर्येण, साता तात!, चतुर्थी ॥४४८ ल भाव, विधत्ते वत्स! सद्रियाम् ॥ निजवीर्वण, साधूनामतिनम्रताम् ॥ येषा, Jain Education For Private Personal use only ainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy