SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ उपमितौ क्षान्तिमहिमा ॥१४९॥ णेनापि निःशेषदोषमोषविधायनी ॥ १ ॥ निरीक्षते विशालाक्षी, यन्नरं किल लीलया । पण्डितैः स महात्मेतिकृत्वा गाढं प्रशस्यते ॥२॥ आलिङ्गनं पुनस्तस्या मन्ये यो लप्स्यते नरः । स सर्वनरवर्गस्य, चक्रवर्ती भविष्यति ॥ ३ ॥ अतश्चारुतरा तस्या, नान्या जगति विद्यते । प्रकर्षः सुन्दरीणां सा, विद्वद्भिस्तेन गीयते ॥४॥ सद्ध्यानकेवलज्ञानमहर्द्धिप्रशमादयः । लोकानामद्भुता भावा, ये चमत्कारकारिणः ॥५॥ ते भवन्ति भविष्यन्ति, भूताश्चानन्तशो यतः । तत्प्रसादेन सत्त्वानां, तामाराधयतां सताम् ॥ ६ ॥ युग्मम् । उत्पत्तिभूमिः सा तस्मादाश्चर्याणामुदाहता । यथा च रत्नमञ्जूषा, तथेदानीं निबोधत ॥ ७ ॥ दानशीलतपोज्ञानकुलरूपपराक्रमाः । सत्यशौचार्जवालोभवीर्यैश्वर्यादयो गुणाः ॥ ८॥ ये केचित्सुन्दरा लोके, वर्त्तन्ते रत्नरूपिणः । क्षान्तिरेव हि सर्वेषां, तेषामाधारतां गता ॥९॥ तेनासौ रत्नमजूषा, विद्वद्भिः परिकीर्तिता । शान्तिहीना गुणाः सर्वे, न शोभन्ते निराश्रयाः ॥ १० ॥ अथवा–शान्तिरेव महादानं, क्षान्तिरेव महातपः । क्षान्तिरेव महाज्ञानं, क्षान्तिरेव महादमः ।। ११ ॥ क्षान्तिरेव महाशीलं, क्षान्तिरेव महाकुलम् । क्षान्तिरेव महावीर्य, क्षान्तिरेव पराक्रमः ॥ १२ ॥ क्षान्तिरेव च सन्तोषः, क्षान्तिरिन्द्रियनिग्रहः । क्षान्तिरेव महाशौचं, क्षान्तिरेव महादया ॥ १३ ॥ शान्तिरेव महारूपं, क्षान्तिरेव महाबलम् । क्षान्तिरेव महैश्वर्य, क्षान्तिधैर्यमुदाहृता ॥ १४ ॥क्षान्तिरेव परं ब्रह्म, सत्यं क्षान्तिः प्रकीर्तिता । क्षान्तिरेव परा मुक्तिः, क्षान्तिः सर्वार्थसाधिका ॥ १५ ॥ क्षान्तिरेव जगद्वन्द्या, क्षान्तिरेव जगद्धिता । क्षान्तिरेव जगज्येष्ठा, क्षान्तिः कल्याणदायिका ॥ १६ ॥क्षान्तिरेव जगत्पूज्या, क्षान्तिः परममङ्गलम् । क्षान्तिरेवौषधं चारु, सर्वव्याधिनिबर्हणम् ॥ १७ ॥ क्षान्तिरेवारिनि शं, चतु- रङ्गं महाबलम् । किंचात्र बहुनोक्तेन ?, क्षान्तौ सर्व प्रतिष्ठितम् ॥ १८ ॥ अत एव तु सा कन्या, मुनिलोकमनोहरा । कुर्यादीदृशरूपायां, को न चित्तं सचेतनः ? १९ ॥ अन्यच्च-यस्य चित्तं समारोहेद्विलसन्ती खलीलया । सा कन्या धन्यतां प्राप्य, सोऽपि तद्रूपतां व्रजेत् ॥१४९॥ Jain Educational For Private & Personel Use Only www.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy