SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ उपमिती तृ. ३-प्र. ॥१४८॥ ॥६॥ युग्मम् । धीधृतिस्मृतिसंवेगशमाद्यैः परिपूर्यते । भाण्डागारं यतस्तस्य, गुणरत्रैः प्रतिक्षणम् ॥ ७ ॥ दण्डश्च वर्द्धते तस्य, चतुर्भे- शान्तिकदबलात्मकः । शीलाङ्गलक्षणैर्नित्यं, रथदन्तियादिभिः ॥ ८॥ दुष्टानां निग्रहासक्तः, शिष्टानां परिपालकः । कोशदण्डसमृद्धश्च, तेनासौन्यावृतिः गीयते नृपः ॥ ९॥ तस्य च शुभपरिणामस्य राज्ञो गृहीतजयपताका शरीरसौन्दर्येण विनिर्जितभुवनत्रयकलाकलापकौशलेनापहसितरतिविभ्रमा विलासविस्तरेणाधरितारुन्धतीमाहात्म्यातिशया निजपतिभक्तितया निष्प्रकम्पता नाम महादेवी,-एकत्र सर्वयत्नेन, कृतालङ्कारचर्चनम् । सुरासुरनरस्त्रैणं, यत्स्याल्लोकेऽतिसुन्दरम् ॥ १॥ क्षोभार्थ मुनिसङ्घस्य, कदाचिदुपतिष्ठते । अन्यस्यां दिशि संस्थाप्या, सा देवी | निष्पकम्पता ॥२॥ आसक्तिर्मुनिचित्तानां, तस्यामेवोपजायते । अतः शरीरसौन्दर्यात्सा गृहीतपताकिका ॥३॥ (त्रिभिर्विशेषकम् ) रुद्रेन्द्रोपेन्द्रचन्द्राद्याः, कलाकौशलशालिनः । ये चान्ये लोकविख्याता, विद्यन्ते भुवनत्रये ॥४॥ लोभकामादिभिः सर्वे, जितास्ते भावशत्रुभिः । न कौशलमतस्तेषां, विद्यते परमार्थतः ॥५॥ युग्मम् । तस्यास्तु देव्यास्तत्किञ्चित्कौशलं येन लीलया। तान्पराजयते तेन, साऽभिभूतजगत्रया : ॥ ६॥ रतेर्विलासाः कामस्य, केवलं तोषहेतवः । मुनयस्तु पुनस्तेषां, न वार्तामपि जानते ॥ ७ ।। तस्याः सत्काः पुनर्देव्या, व्रतनिर्वाहणादयः । विलासा मुनिलोकस्य, मानसाक्षेपकारिणः ॥ ८ ॥ अतोऽपहसिता सत्यं, स्वविलासै रतिस्तया । यथा च भर्तुर्भक्ता सा, तथेदानी निगद्यते ॥ ९॥ आपन्निमग्नभतार, प्रक्राम्य निजजीवितम् । निर्वाहयति वीर्येण, तेनासौ भर्तृवत्सला ॥ १० ॥ अरुन्धती पुन-21 भँव, पत्युः संरक्षणक्षमा । निष्पकम्पतया तस्मात् , भर्तृभक्ततया जिता ॥ ११ ॥ किंचेह बहुनोक्तेन?, राज्ञः कार्यप्रसाधनी । तस्य राज्ये परं सारा, सा देवी निष्प्रकम्पता ॥ १२ ॥ तयोश्च निष्पकम्पताशुभपरिणामयोर्देवीनृपयोरस्ति प्रकर्षः सुन्दरीणां उत्पत्तिभूमिराश्च ॥१४८॥ र्याणां मञ्जूषा गुणरत्नराशेः वपुलक्षण्येन मुनीनामपि मनोहारिणी क्षान्ति म दुहिता,—यतः सा सततानन्ददायिनी पर्युपासिता । स्मर Jain Education For Private & Personel Use Only MM.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy