SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ. ३-अ. शान्तिकन्यावृतिः ॥ कस्तातेन, तुष्टश्चेतसा, दापितमासनं, कृतमुचितकरणीयं, कथितो व्यतिकरः, ततो बुद्धिनाडीसंचारेण निरूप्य तेनाभिहितं-महाराज! न विद्यतेऽत्रान्यः कश्चिदुपायः, एक एवात्र परमुपायो विद्यते, दुर्लभश्चासौ प्रायेण, तातेनाभिहितं कीदृशः स इति कथयत्वार्यः, जितमतज्ञेनाभिहितं-महाराजाकर्णय, अस्ति रहितं सर्वोपद्रवैर्निवासस्थानं समस्तगुणानां कारणं कल्याणपरम्पराया दुर्लभं मन्दभागधे- वैश्चित्तसौन्दर्य नाम नगरं, तथाहि-वसतां तत्र लोकानां, नगरे पुण्यकर्मणाम् । रागादिचरटाः सर्वे, जायन्ते नैव बाधकाः॥ १ ॥ यतश्च क्षुत्पिपासाद्या, बाधन्ते तत्र नो जनम् । ततस्तदुच्यते धीरैः, सर्वोपद्रववर्जितम् ॥२॥ ज्ञानादिभाजनं लोकस्तदशेनैव जायते । कलाकलापकौशल्यं, न ततोऽन्यत्र विद्यते ॥ ३ ॥ भवन्त्यौदार्यगाम्भीर्यधैर्यवीर्यादयो गुणाः । वसतां तत्र तत्सर्वगुणस्थानमतो मतम् ॥ ४ ॥ यतश्च वसतां तत्र, धन्यानां संप्रवर्धते । उत्तरोत्तरभावेन, विशिष्टा सुखपद्धतिः ॥ ५ ॥ न च संपद्यते तस्याः, प्रतिपातः कदाचन । कल्याणपद्धतेर्हेतुरतस्तन्नगरं मतम् ॥ ६ ॥ सर्वोपद्रवनिर्मुक्तं, समस्तगुणभूषितम् । कल्याणपद्धतेहेतुर्यत एव च तत्पुरम् ॥ ७ ॥ अत एव सदानन्दं, तत्सपुण्यैर्निषेवितम् । नगरं चित्तसौन्दर्य, मन्दभाग्यैः सुदुर्लभम् ॥ ८॥ अर्थतश्चतुर्भिः कलापकम् । तत्र च नगरे|ऽस्ति हितकारी सर्वलोकानां कृतोद्योगो दुष्टनिग्रहे दत्तावधानः शिष्टपरिपालने परिपूर्णः कोशदण्डसमुदयेन शुभपरिणामो नाम राजा, | यतोऽसौ सर्वलोकानां, चित्तसन्तापवारकः। तथा संपर्कमात्रेण, महानन्दविधायकः ॥ १ ॥ सदनुष्ठानमार्गेऽपि, जन्तूनां स प्रवर्तकः । अतो धीरजनोंके, हितकारी निगद्यते ॥ २॥ रागद्वेषमहामोहक्रोधलोभमदभ्रमाः । कामेाशोकदैन्याद्या, ये चान्ये दुःखहेतवः ॥ ३॥ |दुष्टचेष्टतया नित्यं, लोकसन्तापकारिणः । तेषामुद्दलनं राजा, स कुर्वन्नवतिष्ठते ॥ ४॥ युग्मम् । ज्ञानवैराग्यसंतोषत्यागसौजन्यलक्षणाः। ये चान्ये जनताऽऽहादकारिणः शिष्टसंमताः॥५॥ तेषां स राजा सततं, परिपालनतत्परः । आस्ते निःशेषकर्त्तव्यव्यापारविमुखः सदा --NCC-444 ॥१४७॥ Join Education For Private Personel Use Only jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy