SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ उपमिती तृ. ३-अ. ॥१४६॥ -भद्र ! वेदक परित्यजेदं चन्दनरससेकशीतलं तालवृन्तं, न मामेष बहिस्तापो बाधते, गच्छ समाह्वय कुमारं, येनापनयामि तस्य पापमित्रसंसर्गवारणेन दुःसहमात्मनोऽन्तस्तापमिति, ततो विमुच्य तालवृन्तं क्षितिनिहितजानुकरमस्तकेन वेदकेनाभिहितं यदाज्ञापयति विश्वानरदेवः, किन्तु महाप्रयोजनमपेक्ष्य भविष्याम्यहमस्थापितमहत्तमः, ततो न तत्र देवेन कोपः करणीयः, तातेनाभिहितं-भद्र! हितभाषिणि मैत्रीत्याकः कोपावसरो?, वदतु विवक्षितं भद्रः, वेदकेनाभिहितं देव! यद्येवं ततः कुमारपरिचयादेवावधारितमिदं मया, यदुतायं वैश्वानरोड-13| गोद्यमः न्तरङ्गभूतः कुमारस्य वयस्यो, न शक्योऽधुना केनाप्यपसारयितुं, गृहीतः कुमारेणात्यर्थ हितबन्धुबुद्ध्या, न शक्नोति तद्विरहे क्षणमप्यासितुं कुमारः, यतो न लभते धृतिं गृह्यते रणरणकेन मन्यते तृणतुल्यमनेन रहितमात्मानं, ततो यद्यप्ययं कुमारो वैश्वानरसंसर्गत्यागं प्रति | किश्चिदुच्यते ततोऽहमेवं तर्कयामि महान्तमुद्वेगं कुर्यात् आत्मघातादिकं वा विद्ध्यात् अन्यद्वा किञ्चिदकाण्डविडरमनन्तरं संपादयेदित्यतो नाबार्थे किंचिद्वक्तं कुमारमर्हति देवः, बुद्धिसमुद्रेणोक्तं देव! सत्यमेव सर्वमिदं यदावेदितं वेदकेन, तथाहि-वयमपि कु-द मारस्य पापमित्रसंबन्धवारणे गाढमुयुक्ताः सकलकालमास्महे, चिन्तितं चास्माभिः-यद्ययं कुमारोऽनेन वैश्वानरपापमित्रेण वियुज्येत | ततः सत्यं नन्दिवर्द्धनः स्यात् , केवलमीदृशं कथञ्चिदनयोर्गाढनिरूढं प्रेम येन न शक्यतेऽधुना कुमारोऽनर्थभीरुतया वियोजनं विधातुमित्यतोऽशक्यानुष्ठानरूपं कुमारस्य वैश्वानरेण सह मैत्रीवारणमिति मन्यामहे, तातेनाभिहितम्-आर्य! कः पुनरत्रोपायो भविष्यति?,KI बुद्धिसमुद्रेणोक्तम्-अतिगहनमेतत् , वयमपि न जानीमो, विदुरेणाभिहितम्-देव! श्रूयतेऽत्र कश्चिदतीतानागतवर्तमानपदार्थवेदी स-1 |मागतो जिनमतज्ञो नाम सिद्धपुत्रो महानैमित्तिकः, स कदाचिदत्रोपायं लक्षयति, तातेनाभिहितं-साध्वभिहितं भद्र! साधु, शीघ्रं स-8॥१४६ ॥ माहूयतां स भवता, विदुरेणाभिहितं यदाज्ञापयति देव इति, निर्गतो विदुरः, समागतो नैमित्तिकेन सह स्तोकवेलया, दृष्टो नैमित्ति JainEducationala For Private Personel Use Only ow.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy