SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ उपमितौ च. ४-प्र. NOSSOS ॥४११॥ | "गृध्यन्ति, ते श्वानो न मनुष्यकाः ॥११॥" तस्मादेवंविधं नूनमन्येषामपि देहिनाम् । चरितं यैः कृतं पापैर्गणिकाव्यसने मनः ॥१२॥ प्रकर्षेणोक्तं-सत्यमेतन्नास्त्यत्र सन्देहः, ततोऽतिवाहितस्ताभ्यां कचिद्देवमन्दिरे रात्रिशेषः-अत्रान्तरे गलत्तारा, कथितध्वान्तकेशिका । नभःश्रीः पाण्डुरा जाता, रोगाघ्रातेव बालिका ॥ १ ॥ आददानः श्रियं तस्या, निजवीर्येण भास्करः । कारुण्यादिव संजातः, सप्रभावो भिषग्वरः ।। २॥ ततोऽरुणप्रभाभिन्ने, पूर्वे गगनमण्डले । जाते रक्तेऽभ्रसङ्घाते, गतच्छाये निशाकरे ॥ ३ ॥ तस्करेषु निलीनेषु, लपत्सु कृकवाकुषु । कौशिकेषु च मूकेषु, कुररेषु विराविषु ॥ ४ ॥ स्वकर्मधर्मव्यापारच्छलेनेव कृतादरम् । सर्व तदा जगज्जातमारोग्यार्थ नभःश्रियः ॥५॥ त्रिभिर्विशेषकम् । अथोदिते सहस्रांशी, प्रबुद्धे कमलाकरे । सङ्गमे चक्रवाकानां, जने धर्मपरायणे ॥ ६॥ विमर्शः प्राह ते वत्स!, महदत्र कुतूहलम् । भवचक्रं च विस्तीर्ण, नानावृत्तान्तसङ्कुलम् ॥ ७॥ स्तोककालावधिः शेषो, द्रष्टव्यं बहु तिष्ठति । न शक्यते ततः कर्तुमेकैकस्थानवीक्षणम् ॥ ८॥ तदिदं वचनं तात!, मामकीनं समाचर । आकालहीनं ते येन, पूर्यते तत्कुतूहलम् ॥९॥ य एष दृश्यते तुङ्गः, शुभ्रः स्फटिकनिर्मलः । महाप्रसादो विस्तीर्णो, विवेको नाम पर्वतः ॥ १०॥ आरूढैदृश्यते भद्र !, समस्तमिह पर्वते । इदं विचित्रवृत्तान्तं, भवचक्रं महापुरम् ॥ ११॥ तदत्रारुह्यतां तात!, निपुणं च विलोक्यताम् । यच्च न जायते सम्यक्, पृ-15 च्छयतामेष तज्जनः ॥ १२ ॥ यतोऽत्राखिलवृत्तान्ते, विदिते नगरे तव । पश्चादपि न जायेत, चित्तौत्सुक्यं कदाचन ॥ १३ ॥ एवं है भवतु तेनोक्ते, समारूढौ च पर्वते । अथ तत्र विवेकाख्ये, तुष्टौ स्वस्रीयमातुलौ ॥ १४ ॥ प्रकर्षः प्राह मामैष, रमणीयो महागिरिः। दृश्यते सर्वतः सर्व, भवचक्रं मयाऽधुना ॥ १५ ॥ किं तु देवकुले माम!, नग्नो ध्यानपरायणः । वेष्टितः पुरुषैर्दीनः, क्षामो मुत्कलकेशिकः ॥ १६ ॥ नंष्टुकामो दिगालोकी, सेटिकाशुभ्रहस्तकः । दृश्यते पुरुषः कोऽयं, पिशाचाकारधारकः? ॥ १७ ॥ विमर्शेनोदितं Steel विवेक पर्वतः द्यूतफलं ॥४११॥ Jain Education in For Private Personel Use Only Mainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy