SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ उपमिती च. ४-प. ॥४१०॥ समाहूतो रणाय रमणः, ततो गतेन दैन्यं प्राप्तेन नैर्लज्यं नीतेन क्लीबतां भयेनाभिभूतेन तेन रमणेनागत्य कृतं चण्डस्याङ्गुलीगृहीतदन्ते वेश्याविनाष्टाङ्गपादपतनं, त्रायख देव! त्रायस्वेति भाषितानि करुणवचनानि, संपन्ना चण्डस्य दया, न मारितोऽसौ केवलं रोषोत्कर्षात् छिन्नो- पाक ऽनेन रमणस्यामोटकः त्रोटिता नासिका विलुप्तौ कौँ विदलिता दशनपतिः लूषितमधरोष्ठं विकर्तितौ कपोलौ उत्पाटितमेकं लोचनं दत्तो | मुखे वामपादपाणिप्रहारः निःसारितो भवनात् , हसितं सहस्ततालं मदनम जरीकुन्दकलिकाभ्यां, प्रत्यायितश्चण्डोऽपि पेशलवचनैः कृतो हृतहृदयः, रमणस्तु निर्गच्छन्नितरां जर्जरितः प्रहारै राजलोकेन प्राप्तो नारकसमं दुःखं वियुक्तः प्राणैः कृच्छ्रेण ॥ ततः प्रकर्षेणोक्तंअहो मकरध्वजसामर्थ्यमहो भयविलसितं अहो कुट्टनीप्रपञ्चचातुर्य अहो सर्वथा करुणास्थानं सोपहासप्रेक्षणकप्रायं चेदं रमणचरितमिति । विमर्शेनोक्तं-वत्स!-ये] गणिकाव्यसने रक्ता, भवन्त्यन्येऽपि मानवाः । तेषामेवंविधान्येव, चरितानि न संशयः ॥ १ ॥ “वस्त्रभूषण-II "ताम्बूलगन्धमाल्यविलेपनैः । हृताक्षास्ते न पश्यन्ति, सहजाशुचिरूपताम् ॥ २ ॥ संचरिष्णुमहाविष्ठाकोष्ठिकाभिर्विमूढकाः । वाञ्छन्त"स्ताभिराश्लेषं, कुर्वन्त्येव धनक्षयम् ।। ३ ॥ ततो भिक्षाचरप्राया, भवन्ति कुलदूषणाः । न च मूढा विरज्यन्ते, तामवस्थां गता अपि “॥४॥ ततस्ते प्राप्नुवन्त्येव, वेश्याव्यसननाटिताः । एवंविधानि दुःखानि, वत्स! किं चात्र कौतुकम् ? ॥ ५॥ चलचित्ताः प्रकृत्यैव, कु"लजा अपि योषितः । चटुलत्वेन वेश्यानां, तात! कः प्रश्नगोचरः ॥६॥ कुलीना अपि भो! नार्यः, सर्वमायाकरण्डिकाः । को मायां "जीर्णवेश्यानां, वत्स! पृच्छेत्सकर्णकः ॥ ७॥ शेषाभिरपि नारीभिः, स्नेहे दत्तो जलाजलिः । यस्यास्था गणिकास्नेहे, स मूर्खपट्ट"बन्धकः ॥ ८॥ अन्यस्मै दत्तसंकेता, वीक्षतेऽन्यं गृहे परः । अन्यश्चित्ते परः पार्थे, गणिकानामहो नरः॥ ९॥ कुर्वन्ति चाटुकर्माणि, ॥४१०॥ "यावत्स्वार्थः प्रपूर्यते । च्युतसारं विमुश्चन्ति, निर्लाक्षालक्तकं यथा ॥ १०॥ पुरापघसरप्राया, गणिकाः परिकीर्तिताः । ये तास्वपि च Jain Education L ocal For Private & Personel Use Only T urjainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy