________________
उपमितौ पीठबन्धः ॥ १२८ ॥
Jain Education
तत्र तथैव तावत्तदेव प्रयोजनं रचयन्ती न त्रिभुवनेनापि निवारयितुं पार्यते, किं च यदि शक्रचक्रवर्त्त्यादीनामपि कथ्यते यथा-भद्रिका भवतामुपरि भवितव्यतेति ततस्तेऽपि तुष्यन्ति हृदये दर्शयन्ति मुखप्रसादं विस्फारयन्ति विलोचने ददति कथकाय पारितो षिकं कुर्वन्त्यात्मनि बहुमानं कारयन्ति महोत्सवं वादयन्त्यानन्ददुन्दुभिं चिन्तयन्त्यात्मनः कृतकृत्यतां मन्यन्ते सफलं जन्मेति, किं पुनः शेषलोका इति ?, अथ तेषामपि शक्रचक्रवर्यादीनां कथ्यते यथा न भद्रिका भवतामुपरि भवितव्यतेति, ततस्ते कम्पन्ते भयातिरेकेण प्रतिपद्यन्ते दीनतां कुर्वन्ति क्षणेन कृष्णं मुखं निमीलयन्ति वीक्षणे रुष्यन्ति कथकाय समध्यास्यन्ते चिन्तया गृह्यन्ते रणरणकेन परित्यजन्ति शोकातिरेकेणेतिकर्त्तव्यतां आलोचयन्ति तत्प्रासादनार्थमनेकोपायान् किं बहुना ?, न लभन्ते तस्यामतुष्टायां मनागपि चित्तनिर्वृतिं कथमेषाऽपि पुनः प्रगुणीभविष्यतीत्युद्वेगेन, किं पुनः सामान्यजना इति ?, सा पुनर्भगवती यदात्मने रोचते तदेव विधत्ते न परं विज्ञापयन्तं विलपन्तं प्रतिकुर्वन्तं वाऽपेक्षते, अहमपि तद्भयोद्धान्तचित्तो यदेव सा किञ्चित्कुरुते यथेष्टचेष्टया तदेव बहु मन्यमानस्तस्याः पतिरपि कर्मकर इव जय देवि ! जय देवीति ब्रुवाणस्तिष्ठामि अपि च-सा सर्वत्र कृतोद्योगा, सा ज्ञातभुवनोचिता । सा जागर्त्ति प्रसुप्तेषु, सा सर्वस्य निरूपिका ॥ १ ॥ सा केवलं जगत्यत्र, विचरन्ती निराकुला । न कुतश्चिद्विभेत्युचैर्मत्तावद्गन्धहस्तिनी ॥ २ ॥ सा कर्म्मपरिणामेन, महाराजेन पूजिता । यतोऽनुवर्त्तयत्येव, तामेषोऽपि प्रयोजने ॥ ३ ॥ तथाऽन्येऽपि महात्मानः कुर्वन्ति स्वं प्रयोज - नम् । यान्तोऽनुकूलतां तस्या, यत एतदुदाहृतम् ॥ ४ ॥ बुद्धिरुत्पद्यते तादृगू, व्यवसायाश्च तादृशाः । सहायास्तादृशाश्चैव या दृशी भवितव्यता ॥ ५ ॥ तस्याश्च मदीयगृहिण्या भवितव्यतायाः सम्बन्धिनमेनं गुणसन्दोहं जानात्येव सोऽत्यन्ताबोधो बलाधिकृतः, ततस्तस्य तदा पर्यालोचयतश्चेतसि परिस्फुरितम् — अये ! किमहमेवं सत्यप्युपाये चिन्तयाऽऽत्मानमाकुलयामि ?, यतो जानात्येव सा संसा
For Private & Personal Use Only
भवितव्यतामहिमा
॥ १२८ ॥
nelibrary.org