________________
उपमितौ
च. ४-प्र.
॥ ४०८ ॥
Jain Education Int
क प्रस्थितः किमर्थं वा, विकारैरिति भज्यते ? ॥ २७ ॥ विमर्शेनोदितं वत्स !, महतीयं कथानिका । लेशोद्देशेन ते किञ्चित् कथ्यते तन्निबोध मे ॥ २८ ॥ समुद्रदत्तस्य सुतो, वास्तव्योऽत्रैव पत्तने । अयं हि रमणो नाम, तरुणो भोगतत्परः ॥ २९ ॥ बालकालात्समारभ्य, गणिकाव्यसने रतः । अयं च रमणो भद्र !, न चेतयति किञ्चन ॥ ३० ॥ गृहं समुद्रदत्तस्य, रत्नसम्भारपूरितम् । यदासीद्विभवैः पूर्व, विक्षिप्तधनदालयम् ॥ ३१ ॥ तदनेन दिनैः स्तौकैर्गणिकारतबुद्धिना । अनाशककुटेस्तुल्यं, विहितं पापकर्मणा ॥ ३२ ॥ अधुना निर्धनो दीनः, परकर्मकरो लघुः । जातोऽयमीदृशः पापो, दुःखार्तो निजकर्मणा ॥ ३३ ॥ परकर्मकरत्वेन, कतिचिद्रूपकानयम् । अद्यागतः समासाद्य, हट्टे व्यसननाटितः ॥ ३४ ॥ ततः परं पुनर्वत्स !, यदनेन विचेष्टितम् । तद्दृष्टमेव निःशेषं, त्वया किं तत्र कथ्यताम् ? ॥ ३५ ॥ अस्ति चात्र पुरे ख्याता गणिका मदनमञ्जरी । तस्याश्च कुन्दकलिका, दुहिता यौवनोद्भटा ॥ ३६ ॥ तस्यामासक्तचित्तेन, नाशितो धनसञ्चयः । अनेन धनहीनश्च गेहान्निःसारितस्तया ॥ ३७ ॥ ततोऽद्य रूपकानेष, कियतोऽप्यतिनिष्ठया । संप्राप्य प्रस्थितस्तस्याः, सदने रतकाम्यया ॥ ३८ ॥ अत्रान्तरे सतूणीरमाकृष्टशरदारुणम् । नरं सानुचरं वीक्ष्य, प्रकर्षः प्राह मातुलम् ॥ ३९ ॥ हा माम माम ! पश्य त्वं, शरेण रमणं नरः । कश्चिदेष निहन्त्युच्चैस्तदेनं ननु वारय ॥ ४० ॥ विमर्शेनोदितं वत्स !, स एष मकरध्वजः । चर्यया निर्गतो रात्रौ भयेन सह लीलया ॥ ४१ ॥ वर्तते को ममाज्ञायां ?, को वा नेत्यत्र पत्तने । परीक्षार्थं जनोल्लापवेषकर्तव्यचेतसाम् ॥ ४२ ॥ युग्मम् । शरमाकृष्य वीर्येण, तदेष रमणो ननु । अनेनैव गृहं तस्या, वराको वत्स ! नीयते ॥ ४३ ॥ तत्किं ते वारणेनास्य, यदनेन पुरस्कृतः । रमणोऽनुभवत्येष, तन्निभालय कौतुकम् ॥ ४४ ॥ एवं भवतु तेनोक्ते, तौ गतौ गणिकागृहे । दृष्टा च कुन्दकलिका, गृहद्वारेऽतिचर्चिता ॥ ४५ ॥ तदभ्यर्णे विमर्शेन, कुञ्चिता निजनासिका । निष्ठयूतं धूनितं शीर्ष, वालिताऽन्यत्र कन्धरा ॥ ४६ ॥ ततो
For Private & Personal Use Only
रमणस्य वेश्यासंगः
॥ ४०८ ॥
ainelibrary.org